| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"So kho ahaṃ, anuruddhā - pe - tassa mayhaṃ, anuruddhā, etadahosi – 'abhijappā kho me udapādi, abhijappādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilaṃ, na duṭṭhullaṃ, na accāraddhavīriyaṃ, na atilīnavīriyaṃ, na abhijappā"'ti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "So kho ahaṃ, anuruddhā - pe - tassa mayhaṃ, anuruddhā, etadahosi – 'abhijappā kho me udapādi, abhijappādhikaraṇañca pana me samādhi cavi. | 24. "As, Anuruddha, I was abiding diligent...I considered thus: 'Longing arose in me, and because of that longing my concentration fell away; | |
| Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. | when my concentration fell away, the light and the vision of forms disappeared. | |
| Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilaṃ, na duṭṭhullaṃ, na accāraddhavīriyaṃ, na atilīnavīriyaṃ, na abhijappā"'ti. | I shall so act that neither doubt nor inattention...nor deficiency of energy nor longing will arise in me again.' |