Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 128
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 128 Далее >>
Закладка

"Taṃ kho pana vo, anuruddhā, nimittaṃ paṭivijjhitabbaṃ. Ahampi sudaṃ, anuruddhā, pubbeva sambodhā anabhisambuddho bodhisattova samāno obhāsañceva sañjānāmi dassanañca rūpānaṃ. So kho pana me obhāso nacirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ, anuruddhā, etadahosi – 'ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañca rūpāna'nti? Tassa mayhaṃ, anuruddhā, etadahosi – 'vicikicchā kho me udapādi, vicikicchādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissatī"'ti.

пали english - Бхиккху Бодхи Комментарии
"Taṃ kho pana vo, anuruddhā, nimittaṃ paṭivijjhitabbaṃ. 16. "You should discover the cause for that,1190 Anuruddha.
Ahampi sudaṃ, anuruddhā, pubbeva sambodhā anabhisambuddho bodhisattova samāno obhāsañceva sañjānāmi dassanañca rūpānaṃ. Before my enlightenment, while I was still only an unenlightened Bodhisatta, I too perceived both light and a vision of forms.
So kho pana me obhāso nacirasseva antaradhāyati dassanañca rūpānaṃ. Soon afterwards the light and the vision of forms disappeared.
Tassa mayhaṃ, anuruddhā, etadahosi – 'ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañca rūpāna'nti? I thought: 'What is the cause and condition why the light and the vision of forms have disappeared?"
Tassa mayhaṃ, anuruddhā, etadahosi – 'vicikicchā kho me udapādi, vicikicchādhikaraṇañca pana me samādhi cavi. Then I considered thus: 'Doubt arose in me, and because of the doubt my concentration fell away;
Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. when my concentration fell away, the light and the vision of forms disappeared.
Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissatī"'ti. I shall so act that doubt will not arise in me again.'