Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 128
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 128 Далее >>
Закладка

Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo [bhaddiyo (ma. ni. 2.166 naḷakapāne] āyasmā ca kimilo [kimbilo (sī. syā. kaṃ. pī.)] pācīnavaṃsadāye viharanti. Addasā kho dāyapālo bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca – "mā, mahāsamaṇa, etaṃ dāyaṃ pāvisi. Santettha tayo kulaputtā attakāmarūpā viharanti. Mā tesaṃ aphāsumakāsī"ti. Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa. Sutvāna dāyapālaṃ etadavoca – "mā, āvuso dāyapāla, bhagavantaṃ vāresi. Satthā no bhagavā anuppatto"ti.

пали english - Бхиккху Бодхи Комментарии
Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo [bhaddiyo (ma. ni. 2.166 naḷakapāne] āyasmā ca kimilo [kimbilo (sī. syā. kaṃ. pī.)] pācīnavaṃsadāye viharanti. 8. Now on that occasion the venerable Anuruddha, the venerable Nandiya and the venerable Kimbila were living at the Eastern Bamboo Park.1188
Addasā kho dāyapālo bhagavantaṃ dūratova āgacchantaṃ. The park keeper saw the Blessed One coming in the distance
Disvāna bhagavantaṃ etadavoca – "mā, mahāsamaṇa, etaṃ dāyaṃ pāvisi. and told him: "Do not enter this park, recluse.
Santettha tayo kulaputtā attakāmarūpā viharanti. There are three clansmen here seeking their own good.
Mā tesaṃ aphāsumakāsī"ti. Do not disturb them."
Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa. 9. The venerable Anuruddha heard the park keeper speaking to the Blessed One
Sutvāna dāyapālaṃ etadavoca – "mā, āvuso dāyapāla, bhagavantaṃ vāresi. and told him: "Friend park keeper, do not keep the Blessed One out.
Satthā no bhagavā anuppatto"ti. It is our Teacher, the Blessed One, who has come."