| Закладка |
239.
Atha kho āyasmā anuruddho yenāyasmā ca nandiyo yenāyasmā ca kimilo tenupasaṅkami; upasaṅkamitvā āyasmantañca nandiyaṃ āyasmantañca kimilaṃ etadavoca – "abhikkamathāyasmanto, abhikkamathāyasmanto, satthā no bhagavā anuppatto"ti. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññapesi, eko pādodakaṃ upaṭṭhapesi. Nisīdi bhagavā paññatte āsane. Nisajja pāde pakkhālesi. Tepi kho āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca – "kacci vo, anuruddhā, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamathā"ti? "Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, na ca mayaṃ, bhante, piṇḍakena kilamāmā"ti. "Kacci pana vo, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā"ti? "Taggha mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā"ti. "Yathā kathaṃ pana tumhe, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā"ti? "Idha mayhaṃ, bhante, evaṃ hoti – 'lābhā vata me, suladdhaṃ vata me yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī'ti. Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvi ceva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi ceva raho ca. Tassa, mayhaṃ, bhante, evaṃ hoti – 'yaṃnūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyya'nti. So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā, ekañca pana maññe citta"nti.
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
239.Atha kho āyasmā anuruddho yenāyasmā ca nandiyo yenāyasmā ca kimilo tenupasaṅkami; upasaṅkamitvā āyasmantañca nandiyaṃ āyasmantañca kimilaṃ etadavoca – "abhikkamathāyasmanto, abhikkamathāyasmanto, satthā no bhagavā anuppatto"ti.
|
Then the venerable Anuruddha went to the venerable Nandiya and the venerable Kimbila and said: "Come out, venerable sirs, come out! Our Teacher, the Blessed One, has come."
|
|
|
Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññapesi, eko pādodakaṃ upaṭṭhapesi.
|
10. Then all three went to meet the Blessed One. One took his bowl and outer robe, one prepared a seat, and one set out water for washing the feet.
|
|
|
Nisīdi bhagavā paññatte āsane.
|
The Blessed One sat down on the seat made ready
|
|
|
Nisajja pāde pakkhālesi.
|
and washed his feet.
|
|
|
Tepi kho āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
|
Then those three venerable ones paid homage to the Blessed One and sat down at one side,
|
|
|
Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca – "kacci vo, anuruddhā, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamathā"ti?
|
and the Blessed One said to them: "I hope you are all keeping well, Anuruddha, I hope you are comfortable, I hope you are not having any trouble getting almsfood."
|
|
|
"Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, na ca mayaṃ, bhante, piṇḍakena kilamāmā"ti.
|
"We are keeping well, Blessed One, we are comfortable, and we are not having any trouble getting almsfood."
|
|
|
"Kacci pana vo, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā"ti?
|
11. "I hope, Anuruddha, that you are all living in concord, with mutual appreciation, without disputing, blending like milk and water, viewing each other with kindly eyes."
|
|
|
"Taggha mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā"ti.
|
"Surely, venerable sir, we are living in concord, with mutual appreciation, without disputing, blending like milk and water, viewing each other with kindly eyes."
|
|
|
"Yathā kathaṃ pana tumhe, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā"ti?
|
"But, Anuruddha, how do you live thus?"
|
|
|
"Idha mayhaṃ, bhante, evaṃ hoti – 'lābhā vata me, suladdhaṃ vata me yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī'ti.
|
12. "Venerable sir, as to that, I think thus: 'It is a gain for me, it is a great gain for me that I am living with such companions in the holy life.'
|
|
|
Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvi ceva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi ceva raho ca.
|
I maintain bodily acts of loving-kindness towards these venerable ones both openly and privately; I maintain verbal acts of loving-kindness towards them both openly and privately; I maintain mental acts of loving-kindness towards them both openly and privately.
|
|
|
Tassa, mayhaṃ, bhante, evaṃ hoti – 'yaṃnūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyya'nti.
|
I consider: 'Why should I not set aside what I wish to do and do what these venerable ones wish to do?"
|
|
|
So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi.
|
Then I set aside what I wish to do and do what these venerable ones wish to do.
|
|
|
Nānā hi kho no, bhante, kāyā, ekañca pana maññe citta"nti.
|
We are different in body, venerable sir, but one in mind."
|
|