Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 122
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 122 Далее >>
Закладка

190. "Pañca kho ime, ānanda, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, ānanda, pañca kāmaguṇā yattha bhikkhunā abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ – 'atthi nu kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro'ti? Sace, ānanda, bhikkhu paccavekkhamāno evaṃ pajānāti – 'atthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro'ti, evaṃ santametaṃ [evaṃ santaṃ (aṭṭha.)], ānanda, bhikkhu evaṃ pajānāti – 'yo kho imesu pañcasu kāmaguṇesu chandarāgo so me nappahīno'ti. Itiha tattha sampajāno hoti. Sace panānanda, bhikkhu paccavekkhamāno evaṃ pajānāti – 'natthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro'ti, evaṃ santametaṃ, ānanda, bhikkhu evaṃ pajānāti – 'yo kho imesu pañcasu kāmaguṇesu chandarāgo so me pahīno'ti. Itiha tattha sampajāno hoti.

пали english - Бхиккху Бодхи Комментарии
190."Pañca kho ime, ānanda, kāmaguṇā. 14. "Ananda, there are these five cords of sensual pleasure.1155
Katame pañca? What five?
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, ānanda, pañca kāmaguṇā yattha bhikkhunā abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ – 'atthi nu kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro'ti? Forms cognizable by the eye that are wished for, desired, agreeable, and likeable, connected with sensual desire and provocative of lust. Sounds cognizable by the ear...Odours cognizable by the nose...Flavours cognizable by the tongue... Tangibles cognizable by the body that are wished for, desired, agreeable, and likeable, connected with sensual desire and provocative of lust. These are the five cords of sensual pleasure. 15. "Herein a bhikkhu should constantly review his own mind thus: 'Does any mental excitement concerning these five cords of sensual pleasure ever arise in me on any occasion?"
Sace, ānanda, bhikkhu paccavekkhamāno evaṃ pajānāti – 'atthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro'ti, evaṃ santametaṃ [evaṃ santaṃ (aṭṭha.)], ānanda, bhikkhu evaṃ pajānāti – 'yo kho imesu pañcasu kāmaguṇesu chandarāgo so me nappahīno'ti. If, on reviewing his mind, the bhikkhu understands: 'Mental excitement concerning these five cords of sensual pleasure does arise in me on certain occasions,' then he understands: 'Desire and lust for the five cords of sensual pleasure are unabandoned in me.'
Itiha tattha sampajāno hoti. In this way he has full awareness of that.
Sace panānanda, bhikkhu paccavekkhamāno evaṃ pajānāti – 'natthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro'ti, evaṃ santametaṃ, ānanda, bhikkhu evaṃ pajānāti – 'yo kho imesu pañcasu kāmaguṇesu chandarāgo so me pahīno'ti. But if, on reviewing his mind, the bhikkhu understands: 'No mental excitement concerning these five cords of sensual pleasure arises in me on any occasion,' then he understands: 'Desire and lust for the five cords of sensual pleasure are abandoned in me.'
Itiha tattha sampajāno hoti. In this way he has full awareness of that.