Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 122
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 122 Далее >>
Закладка

"Tassa ce, ānanda, bhikkhuno iminā vihārena viharato vitakkāya cittaṃ namati, so – 'ye te vitakkā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti, seyyathidaṃ – kāmavitakko byāpādavitakko vihiṃsāvitakko iti evarūpe vitakke [evarūpena vitakkena (sī. syā. kaṃ. ka.)] na vitakkessāmī'ti. Itiha tattha sampajāno hoti. Ye ca kho ime, ānanda, vitakkā ariyā niyyānikā niyyanti takkarassa sammādukkhakkhayāya, seyyathidaṃ – nekkhammavitakko abyāpādavitakko avihiṃsāvitakko iti – 'evarūpe vitakke [evarūpena vitakkena (ka.)] vitakkessāmī'ti. Itiha tattha sampajāno hoti.

пали english - Бхиккху Бодхи Комментарии
"Tassa ce, ānanda, bhikkhuno iminā vihārena viharato vitakkāya cittaṃ namati, so – 'ye te vitakkā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti, seyyathidaṃ – kāmavitakko byāpādavitakko vihiṃsāvitakko iti evarūpe vitakke [evarūpena vitakkena (sī. syā. kaṃ. ka.)] na vitakkessāmī'ti. 13. "When a bhikkhu abides thus, if his mind inclines to thinking, he resolves: 'Such thoughts as are low, vulgar, coarse, ignoble, unbeneficial, and which do not lead to disenchantment, dispassion, cessation, peace, direct knowledge, enlightenment, and Nibbana, that is, thoughts of sensual desire, thoughts of ill will, and thoughts of cruelty: such thoughts I shall not think.'
Itiha tattha sampajāno hoti. In this way he has full awareness of that.
Ye ca kho ime, ānanda, vitakkā ariyā niyyānikā niyyanti takkarassa sammādukkhakkhayāya, seyyathidaṃ – nekkhammavitakko abyāpādavitakko avihiṃsāvitakko iti – 'evarūpe vitakke [evarūpena vitakkena (ka.)] vitakkessāmī'ti. "But he resolves: 'Such thoughts as are noble and emancipating, and lead the one who practises in accordance with them to the complete destruction of suffering, that is, thoughts of renunciation, thoughts of nonill will, and thoughts of non-cruelty: such thoughts I shall think.'
Itiha tattha sampajāno hoti. In this way he has full awareness of that.