Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 122
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 122 Далее >>
Закладка

"Tassa ce, ānanda, bhikkhuno iminā vihārena viharato kathāya [bhassāya (sī.), bhāsāya (syā. kaṃ. pī.)] cittaṃ namati, so – 'yāyaṃ kathā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, seyyathidaṃ – rājakathā corakathā mahāmattakathā senākathā bhayakathā yuddhakathā annakathā pānakathā vatthakathā sayanakathā mālākathā gandhakathā ñātikathā yānakathā gāmakathā nigamakathā nagarakathā janapadakathā itthikathā surākathā visikhākathā kumbhaṭṭhānakathā pubbapetakathā nānattakathā lokakkhāyikā samuddakkhāyikā itibhavābhavakathā iti vā iti – evarūpiṃ kathaṃ na kathessāmī'ti. Itiha tattha sampajāno hoti. Yā ca kho ayaṃ, ānanda, kathā abhisallekhikā cetovinīvaraṇasappāyā [cetovicāraṇasappāyā (sī. syā. kaṃ.), cetovivaraṇasappāyā (pī.)] ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, seyyathidaṃ – appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā iti – 'evarūpiṃ kathaṃ kathessāmī'ti. Itiha tattha sampajāno hoti.

пали english - Бхиккху Бодхи Комментарии
"Tassa ce, ānanda, bhikkhuno iminā vihārena viharato kathāya [bhassāya (sī.), bhāsāya (syā. kaṃ. pī.)] cittaṃ namati, so – 'yāyaṃ kathā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, seyyathidaṃ – rājakathā corakathā mahāmattakathā senākathā bhayakathā yuddhakathā annakathā pānakathā vatthakathā sayanakathā mālākathā gandhakathā ñātikathā yānakathā gāmakathā nigamakathā nagarakathā janapadakathā itthikathā surākathā visikhākathā kumbhaṭṭhānakathā pubbapetakathā nānattakathā lokakkhāyikā samuddakkhāyikā itibhavābhavakathā iti vā iti – evarūpiṃ kathaṃ na kathessāmī'ti. 12. "When a bhikkhu abides thus, if his mind inclines to talking, he resolves: 'Such talk as is low, vulgar, coarse, ignoble, unbeneficial, and which does not lead to disenchantment, dispassion, cessation, peace, direct knowledge, enlightenment, and Nibbana, that is, talk of kings, robbers, ministers, armies, dangers, battles, food, drink, clothing, beds, garlands, perfumes, relatives, vehicles, villages, towns, cities, countries, women, heroes, streets, wells, the dead, trivialities, the origin of the world, the origin of the sea, whether things are so or are not so: such talk I shall not utter.'
Itiha tattha sampajāno hoti. In this way he has full awareness of that.
Yā ca kho ayaṃ, ānanda, kathā abhisallekhikā cetovinīvaraṇasappāyā [cetovicāraṇasappāyā (sī. syā. kaṃ.), cetovivaraṇasappāyā (pī.)] ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, seyyathidaṃ – appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā iti – 'evarūpiṃ kathaṃ kathessāmī'ti. "But he resolves: 'Such talk as deals with effacement, as favours the mind's release, and which leads to complete disenchantment, dispassion, cessation, peace, direct knowledge, enlightenment, and Nibbana, that is, talk on wanting little, on contentment, seclusion, aloofness from society, arousing energy, virtue, concentration, wisdom, deliverance, knowledge and vision of deliverance: such talk I shall utter.'
Itiha tattha sampajāno hoti. In this way he has full awareness of that.