Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 122
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 122 Далее >>
Закладка

"Tenānanda, bhikkhunā tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapetabbaṃ sannisādetabbaṃ ekodi kātabbaṃ samādahātabbaṃ. So ajjhattaṃ suññataṃ manasi karoti. Tassa ajjhattaṃ suññataṃ manasikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Evaṃ santametaṃ, ānanda, bhikkhu evaṃ pajānāti – 'ajjhattaṃ suññataṃ kho me manasikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatī'ti. Itiha tattha sampajāno hoti. So bahiddhā suññataṃ manasi karoti - pe - so ajjhattabahiddhā suññataṃ manasi karoti - pe - so āneñjaṃ manasi karoti. Tassa āneñjaṃ manasikaroto āneñjāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Evaṃ santametaṃ, ānanda, bhikkhu evaṃ pajānāti – 'āneñjaṃ kho me manasikaroto āneñjāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatī'ti. Itiha tattha sampajāno hoti.

пали english - Бхиккху Бодхи Комментарии
"Tenānanda, bhikkhunā tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapetabbaṃ sannisādetabbaṃ ekodi kātabbaṃ samādahātabbaṃ. 10. "Then that bhikkhu should steady his mind internally, quiet it, bring it to singleness, and concentrate it on that same sign of concentration as before.1154
So ajjhattaṃ suññataṃ manasi karoti. Then he gives attention to voidness internally.
Tassa ajjhattaṃ suññataṃ manasikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. While he is giving attention to voidness internally, his mind enters into voidness internally and acquires confidence, steadiness, and decision.
Evaṃ santametaṃ, ānanda, bhikkhu evaṃ pajānāti – 'ajjhattaṃ suññataṃ kho me manasikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatī'ti. When that is so, he understands thus: 'While I am giving attention to voidness internally, my mind enters into voidness internally and acquires confidence, steadiness, and decision.'
Itiha tattha sampajāno hoti. In this way he has full awareness of that.
So bahiddhā suññataṃ manasi karoti - pe - so ajjhattabahiddhā suññataṃ manasi karoti - pe - so āneñjaṃ manasi karoti. "He gives attention to voidness externally...He gives attention to voidness internally and externally...He gives attention to imperturbability.
Tassa āneñjaṃ manasikaroto āneñjāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. While he is giving attention to imperturbability, his mind enters into imperturbability and acquires confidence, steadiness, and decision.
Evaṃ santametaṃ, ānanda, bhikkhu evaṃ pajānāti – 'āneñjaṃ kho me manasikaroto āneñjāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatī'ti. When that is so, he understands thus: 'While I am giving attention to imperturbability, my mind enters into imperturbability and acquires confidence, steadiness, and decision.'
Itiha tattha sampajāno hoti. In this way he has full awareness of that.