Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 122
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 122 Далее >>
Закладка

188. "Kathañcānanda, bhikkhu ajjhattameva cittaṃ saṇṭhapeti sannisādeti ekodiṃ karoti [ekodikaroti (sī. syā. kaṃ. pī.)] samādahati? Idhānanda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati - pe - dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho, ānanda, bhikkhu ajjhattameva cittaṃ saṇṭhapeti sannisādeti ekodiṃ karoti samādahati. So ajjhattaṃ suññataṃ manasi karoti. Tassa ajjhattaṃ suññataṃ manasikaroto suññatāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Evaṃ santametaṃ, ānanda, bhikkhu evaṃ pajānāti – 'ajjhattaṃ suññataṃ kho me manasikaroto ajjhattaṃ suññatāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccatī'ti. Itiha tattha sampajāno hoti. So bahiddhā suññataṃ manasi karoti - pe - so ajjhattabahiddhā suññataṃ manasi karoti - pe - so āneñjaṃ manasi karoti. Tassa āneñjaṃ manasikaroto āneñjāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Evaṃ santametaṃ, ānanda, bhikkhu evaṃ pajānāti – 'āneñjaṃ kho me manasikaroto āneñjāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccatī'ti. Itiha tattha sampajāno hoti.

пали english - Бхиккху Бодхи Комментарии
188."Kathañcānanda, bhikkhu ajjhattameva cittaṃ saṇṭhapeti sannisādeti ekodiṃ karoti [ekodikaroti (sī. syā. kaṃ. pī.)] samādahati? And how does he steady his mind internally, quiet it, bring it to singleness, and concentrate it?
Idhānanda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati - pe - dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati. 8. "Here, Ananda, quite secluded from sensual pleasures, secluded from unwholesome states, a bhikkhu enters upon and abides in the first jhana... the second jhana...the third jhana...the fourth jhana, which has neither-pain-nor-pleasure and purity of mindfulness due to equanimity.
Evaṃ kho, ānanda, bhikkhu ajjhattameva cittaṃ saṇṭhapeti sannisādeti ekodiṃ karoti samādahati. That is how a bhikkhu steadies his mind internally, quiets it, brings it to singleness, and concentrates it.
So ajjhattaṃ suññataṃ manasi karoti. 9. "Then he gives attention to voidness internally.1152
Tassa ajjhattaṃ suññataṃ manasikaroto suññatāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. While he is giving attention to voidness internally, his mind does not enter into voidness internally or acquire confidence, steadiness, and decision.
Evaṃ santametaṃ, ānanda, bhikkhu evaṃ pajānāti – 'ajjhattaṃ suññataṃ kho me manasikaroto ajjhattaṃ suññatāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccatī'ti. When that is so, he understands thus: 'While I am giving attention to voidness internally, my mind does not enter into voidness internally or acquire confidence, steadiness, and decision.'
Itiha tattha sampajāno hoti. In this way he has full awareness of that.
So bahiddhā suññataṃ manasi karoti - pe - so ajjhattabahiddhā suññataṃ manasi karoti - pe - so āneñjaṃ manasi karoti. "He gives attention to voidness externally...He gives attention to voidness internally and externallyHe gives attention to imperturbability.1153
Tassa āneñjaṃ manasikaroto āneñjāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. While he is giving attention to imperturbability, his mind does not enter into imperturbability or acquire confidence, steadiness, and decision.
Evaṃ santametaṃ, ānanda, bhikkhu evaṃ pajānāti – 'āneñjaṃ kho me manasikaroto āneñjāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccatī'ti. When that is so, he understands thus: 'While I am giving attention to imperturbability, my mind does not enter into imperturbability or acquire confidence, steadiness, and decision.'
Itiha tattha sampajāno hoti. In this way he has full awareness of that.