| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
173. "Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena… sutena… cāgena… paññāya samannāgato hoti. Tassa sutaṃ hoti – 'viññāṇañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā'ti. Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā viññāṇañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya'nti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. |
| пали | english - Бхиккху Бодхи | Комментарии |
| 173."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena… sutena… cāgena… paññāya samannāgato hoti. | ||
| Tassa sutaṃ hoti – 'viññāṇañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā'ti. | the gods of the base of infinite consciousness... | |
| Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā viññāṇañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya'nti. | ||
| So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. | ||
| Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. | ||
| Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. |