Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 120
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 120 Далее >>
Закладка

172. "Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena… sutena… cāgena… paññāya samannāgato hoti. Tassa sutaṃ hoti – 'ākāsānañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā'ti. Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā ākāsānañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya'nti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

пали english - Бхиккху Бодхи Комментарии
172."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena… sutena… cāgena… paññāya samannāgato hoti. 33-36. "Again, a bhikkhu possesses faith...and wisdom.
Tassa sutaṃ hoti – 'ākāsānañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā'ti. He hears that the gods of the base of infinite space...
Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā ākāsānañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya'nti.
So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti.
Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti.
Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.