| пали |
english - Бхиккху Бодхи |
Комментарии |
|
171."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena… sutena… cāgena… paññāya samannāgato hoti.
|
|
|
|
Tassa sutaṃ hoti – vehapphalā devā - pe - avihā devā… atappā devā… sudassā devā… sudassī devā… akaniṭṭhā devā dīghāyukā vaṇṇavanto sukhabahulāti.
|
...the gods of Great Fruit...the Aviha gods...the Atappa gods...the Sudassa gods...the Sudassi gods...the Akanittha gods are long-lived, beautiful, and enjoy great happiness.
|
|
|
Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā akaniṭṭhānaṃ devānaṃ sahabyataṃ upapajjeyya'nti.
|
He thinks: 'Oh, that on the dissolution of the body, after death, I might reappear in the company of the Akanittha gods!"
|
|
|
So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti.
|
He fixes his mind on that...
|
|
|
Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti.
|
|
|
|
Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.
|
This, bhikkhus, is the path, the way that leads to reappearance there.
|
|