Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 120
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 120 Далее >>
Закладка

167. "Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena… cāgena… paññāya samannāgato hoti. Tassa sutaṃ hoti – 'dasasahasso brahmā dīghāyuko vaṇṇavā sukhabahulo'ti. Dasasahasso, bhikkhave, brahmā dasasahassilokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Seyyathāpi, bhikkhave, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca [bhāsati ca tapati ca (sī. syā. kaṃ. pī.)] virocati ca; evameva kho, bhikkhave, dasasahasso brahmā dasasahassilokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā dasasahassassa brahmuno sahabyataṃ upapajjeyya'nti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

пали english - Бхиккху Бодхи Комментарии
167."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena… cāgena… paññāya samannāgato hoti. 17. "Again, a bhikkhu possesses faith...and wisdom.
Tassa sutaṃ hoti – 'dasasahasso brahmā dīghāyuko vaṇṇavā sukhabahulo'ti. He hears that the Brahma of Ten Thousand is long-lived, beautiful, and enjoys great happiness.
Dasasahasso, bhikkhave, brahmā dasasahassilokadhātuṃ pharitvā adhimuccitvā viharati. Now the Brahma of Ten Thousand abides intent on pervading a world-system of ten thousand worlds,
Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. and he abides intent on pervading the beings that have reappeared there.
Seyyathāpi, bhikkhave, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca [bhāsati ca tapati ca (sī. syā. kaṃ. pī.)] virocati ca; evameva kho, bhikkhave, dasasahasso brahmā dasasahassilokadhātuṃ pharitvā adhimuccitvā viharati. Just as a fine beryl gem of purest water, eight-faceted, well cut, lying on red brocade, glows, radiates, and shines, so the Brahma of Ten Thousand abides intent on pervading a world-system of ten thousand worlds,
Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. and he abides intent on pervading the beings that have reappeared there.
Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā dasasahassassa brahmuno sahabyataṃ upapajjeyya'nti. The bhikkhu thinks: 'Oh, that on the dissolution of the body, after death, I might reappear in the company of the Brahma of Ten Thousand!"
So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. He fixes his mind on that...
Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti.
Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. This, bhikkhus, is the path, the way that leads to reappearance there.