Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 120
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 120 Далее >>
Закладка

166. "Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena… cāgena… paññāya samannāgato hoti. Tassa sutaṃ hoti – dvisahasso brahmā - pe - tisahasso brahmā… catusahasso brahmā… pañcasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti. Pañcasahasso, bhikkhave, brahmā pañcasahassilokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Seyyathāpi, bhikkhave, cakkhumā puriso pañca āmaṇḍāni hatthe karitvā paccavekkheyya; evameva kho, bhikkhave, pañcasahasso brahmā pañcasahassilokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā pañcasahassassa brahmuno sahabyataṃ upapajjeyya'nti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

пали english - Бхиккху Бодхи Комментарии
166."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena… cāgena… paññāya samannāgato hoti. 13-16. "Again, a bhikkhu possesses faith...and wisdom.
Tassa sutaṃ hoti – dvisahasso brahmā - pe - tisahasso brahmā… catusahasso brahmā… pañcasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti. He hears that the Brahma of Two Thousand...the Brahma of Three Thousand...the Brahma of Four Thousand...the Brahma of Five Thousand is long-lived, beautiful, and enjoys great happiness.
Pañcasahasso, bhikkhave, brahmā pañcasahassilokadhātuṃ pharitvā adhimuccitvā viharati. Now the Brahma of Five Thousand abides intent on pervading a world-system of five thousand worlds,
Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. and he abides intent on pervading the beings that have reappeared there.
Seyyathāpi, bhikkhave, cakkhumā puriso pañca āmaṇḍāni hatthe karitvā paccavekkheyya; evameva kho, bhikkhave, pañcasahasso brahmā pañcasahassilokadhātuṃ pharitvā adhimuccitvā viharati. Just as a man with good sight might take five gallnuts in his hand and review them, so the Brahma of Five Thousand abides intent on pervading a world-system of five thousand worlds,
Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. and he abides intent on pervading the beings that have reappeared there.
Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā pañcasahassassa brahmuno sahabyataṃ upapajjeyya'nti. The bhikkhu thinks: 'Oh, that on the dissolution of the body, after death, I might reappear in the company of the Brahma of Five Thousand!"
So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. He fixes his mind on that...
Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti.
Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. This, bhikkhus, is the path, the way that leads to reappearance there.