Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 120
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 120 Далее >>
Закладка

165. "Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. Tassa sutaṃ hoti – 'sahasso brahmā dīghāyuko vaṇṇavā sukhabahulo'ti. Sahasso, bhikkhave, brahmā sahassilokadhātuṃ [sahassiṃ lokadhātuṃ (sī.)] pharitvā adhimuccitvā [adhimuñcitvā (ka.)] viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Seyyathāpi, bhikkhave, cakkhumā puriso ekaṃ āmaṇḍaṃ hatthe karitvā paccavekkheyya; evameva kho, bhikkhave, sahasso brahmā sahassilokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā sahassassa brahmuno sahabyataṃ upapajjeyya'nti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

пали english - Бхиккху Бодхи Комментарии
165."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. 12. "Again, a bhikkhu possesses faith ...and wisdom.
Tassa sutaṃ hoti – 'sahasso brahmā dīghāyuko vaṇṇavā sukhabahulo'ti. He hears that the Brahma of a Thousand is long-lived, beautiful, and enjoys great happiness.
Sahasso, bhikkhave, brahmā sahassilokadhātuṃ [sahassiṃ lokadhātuṃ (sī.)] pharitvā adhimuccitvā [adhimuñcitvā (ka.)] viharati. Now the Brahma of a Thousand abides intent on pervading a world-system of a thousand worlds,
Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. and he abides intent on pervading the beings that have reappeared there.1134
Seyyathāpi, bhikkhave, cakkhumā puriso ekaṃ āmaṇḍaṃ hatthe karitvā paccavekkheyya; evameva kho, bhikkhave, sahasso brahmā sahassilokadhātuṃ pharitvā adhimuccitvā viharati. Just as a man with good sight might take a gallnut in his hand and review it, so the Brahma of a Thousand abides intent on pervading a world-system of a thousand [worlds],
Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. and he abides intent on pervading the beings that have reappeared there.
Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā sahassassa brahmuno sahabyataṃ upapajjeyya'nti. The bhikkhu thinks: 'Oh, that on the dissolution of the body, after death, I might reappear in the company of the Brahma of a Thousand!"
So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. He fixes his mind on that...
Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti.
Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. This, bhikkhus, is the path, the way that leads to reappearance there.