Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 120
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 120 Далее >>
Закладка

164. "Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. Tassa sutaṃ hoti – tāvatiṃsā devā - pe - yāmā devā… tusitā devā… nimmānaratī devā… paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya'nti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

пали english - Бхиккху Бодхи Комментарии
164."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. 7-11. "Again, a bhikkhu possesses faith...and wisdom.
Tassa sutaṃ hoti – tāvatiṃsā devā - pe - yāmā devā… tusitā devā… nimmānaratī devā… paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulāti. He hears that the gods of the heaven of the Thirty-three...the Yama gods...the gods of the Tusita heaven...the gods who delight in creating...the gods who wield power over others' creations are long-lived, beautiful, and enjoy great happiness.
Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya'nti. He thinks: 'Oh, that on the dissolution of the body, after death, I might reappear in the company of the gods who wield power over others' creations!"
So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. He fixes his mind on that...
Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti.
Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati. This, bhikkhus, is the path, the way that leads to reappearance there.