| пали |
english - Бхиккху Бодхи |
Комментарии |
|
164."Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti.
|
7-11. "Again, a bhikkhu possesses faith...and wisdom.
|
|
|
Tassa sutaṃ hoti – tāvatiṃsā devā - pe - yāmā devā… tusitā devā… nimmānaratī devā… paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulāti.
|
He hears that the gods of the heaven of the Thirty-three...the Yama gods...the gods of the Tusita heaven...the gods who delight in creating...the gods who wield power over others' creations are long-lived, beautiful, and enjoy great happiness.
|
|
|
Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya'nti.
|
He thinks: 'Oh, that on the dissolution of the body, after death, I might reappear in the company of the gods who wield power over others' creations!"
|
|
|
So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti.
|
He fixes his mind on that...
|
|
|
Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti.
|
|
|
|
Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.
|
This, bhikkhus, is the path, the way that leads to reappearance there.
|
|