| пали |
english - Бхиккху Бодхи |
Комментарии |
|
Atha kho āyasmā sāriputto vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
When he had wandered for alms in Vesall and had returned from his almsround, after his meal he went to the Blessed One, and after paying homage to him, he sat down at one side
|
|
|
Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – "sunakkhatto, bhante, licchaviputto acirapakkanto imasmā dhammavinayā.
|
and told the Blessed One what Sunakkhatta was saying.
|
|
|
So vesāliyaṃ parisati evaṃ vācaṃ bhāsati – 'natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso.
|
|
|
|
Takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ.
|
|
|
|
Yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā"'ti.
|
|
|