Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 12 Большое наставление о львином рыке
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 12 Большое наставление о львином рыке Далее >>
Закладка

Atha kho āyasmā sāriputto vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – "sunakkhatto, bhante, licchaviputto acirapakkanto imasmā dhammavinayā. So vesāliyaṃ parisati evaṃ vācaṃ bhāsati – 'natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ. Yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā"'ti.

пали english - Бхиккху Бодхи Комментарии
Atha kho āyasmā sāriputto vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. When he had wandered for alms in Vesall and had returned from his almsround, after his meal he went to the Blessed One, and after paying homage to him, he sat down at one side
Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – "sunakkhatto, bhante, licchaviputto acirapakkanto imasmā dhammavinayā. and told the Blessed One what Sunakkhatta was saying.
So vesāliyaṃ parisati evaṃ vācaṃ bhāsati – 'natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso.
Takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ.
Yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā"'ti.