Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 12 Большое наставление о львином рыке
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 12 Большое наставление о львином рыке Далее >>
Закладка

Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Assosi kho āyasmā sāriputto sunakkhattassa licchaviputtassa vesāliyaṃ parisati evaṃ vācaṃ bhāsamānassa – "natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ. Yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā"ti.

пали english - Бхиккху Бодхи Комментарии
Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. 3. Then, when it was morning, the venerable Sariputta dressed, and taking his bowl and outer robe, went into Vesall for alms.
Assosi kho āyasmā sāriputto sunakkhattassa licchaviputtassa vesāliyaṃ parisati evaṃ vācaṃ bhāsamānassa – "natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso. Then he heard Sunakkhatta, son of the Licchavis, making this statement before the Vesall assembly.
Takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ.
Yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā"ti.