|
"So tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.
|
"So tathā'samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.
|
36. "He closely looks on with equanimity at the mind thus concentrated.
|
(7) Он пристально с безмятежностью наблюдает собранный таким образом ум.
|
|
|
Yasmiṃ samaye, bhikkhave, bhikkhu tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, upekkhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
|
Yasmiṃ samaye, bhikkhave, bhikkhu tathā'samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekkhā'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, upekkhā'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, upekkhā'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.
|
On whatever occasion a bhikkhu closely looks on with equanimity at the mind thus concentrated - on that occasion the equanimity enlightenment factor is aroused in him, and he develops it, and by development it comes to fulfilment in him.
|
И когда он пристально с безмятежностью наблюдает собранный таким образом ум, у него возникает "безмятежное наблюдение" как фактор Постижения. Он развивает этот фактор, и благодаря развитию этот фактор достигает полного совершенства.
|
|