|
"Passaddhakāyassa sukhino cittaṃ samādhiyati.
|
"Passaddha'kāyassa sukhino cittaṃ samādhiyati.
|
35. "In one whose body is tranquil and who feels pleasure, the mind becomes concentrated.
|
(6) У того, чьё тело расслаблено, кто испытывает удовольствие, собирается ум.
|
|
|
Yasmiṃ samaye, bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
|
Yasmiṃ samaye, bhikkhave, bhikkhuno passaddha'kāyassa sukhino cittaṃ samādhiyati, samādhi'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, samādhi'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, samādhi'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.
|
On whatever occasion the mind becomes concentrated in a bhikkhu whose body is tranquil and who feels pleasure - on that occasion the concentration enlightenment factor is aroused in him, and he develops it, and by development it comes to fulfilment in him.
|
И когда у того, чьё тело расслаблено, кто испытывает удовольствие, собирается ум, то возникает "собранность ума" как фактор Постижения. Он развивает этот фактор, и благодаря развитию этот фактор достигает полного совершенства.
|
|