Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 118 Наставление по памятованию о дыхании
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 118 Наставление по памятованию о дыхании Далее >>
Закладка

151. "Yasmiṃ samaye, bhikkhave, bhikkhu vedanāsu - pe - citte… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, upaṭṭhitāssa tasmiṃ samaye sati hoti asammuṭṭhā. Yasmiṃ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

пали Пали - CST formatted english - Бхиккху Бодхи русский - Д. Ивахненко, правки khantibalo Комментарии
151."Yasmiṃ samaye, bhikkhave, bhikkhu vedanāsu - pe - citte… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, upaṭṭhitāssa tasmiṃ samaye sati hoti asammuṭṭhā. 151."Yasmiṃ samaye, bhikkhave, bhikkhu vedanāsu - pe - citte… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ, upaṭṭhitāssa tasmiṃ samaye sati hoti asammuṭṭhā. 37. "Bhikkhus, on whatever occasion a bhikkhu abides contemplating feelings as feelings,... mind as mind... mind-object as mind-objects ardent, fully aware, and mindful, having put away covetousness and grief for the world Когда бы монах ни отслеживал ощущения как ощущения ... ум как ум... явления как явления, пылко, осознанно и с памятованием, устранив в этом мире алчность и огорчение, то его памятование устойчиво и непрерывно.
Yasmiṃ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Yasmiṃ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, sati'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, sati'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, sati'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati. Когда его памятование устойчиво и непрерывно, то возникает "памятование" как фактор Постижения. Он развивает этот фактор, и благодаря развитию этот фактор достигает полного совершенства.