Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 118 Наставление по памятованию о дыхании
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 118 Наставление по памятованию о дыхании Далее >>
Закладка

149. "Kathaṃ bhāvitā ca, bhikkhave, ānāpānassati kathaṃ bahulīkatā cattāro satipaṭṭhāne paripūreti? Yasmiṃ samaye, bhikkhave, bhikkhu dīghaṃ vā assasanto 'dīghaṃ assasāmī'ti pajānāti, dīghaṃ vā passasanto 'dīghaṃ passasāmī'ti pajānāti; rassaṃ vā assasanto 'rassaṃ assasāmī'ti pajānāti, rassaṃ vā passasanto 'rassaṃ passasāmī'ti pajānāti; 'sabbakāyapaṭisaṃvedī assasissāmī'ti sikkhati, 'sabbakāyapaṭisaṃvedī passasissāmī'ti sikkhati; 'passambhayaṃ kāyasaṅkhāraṃ assasissāmī'ti sikkhati, 'passambhayaṃ kāyasaṅkhāraṃ passasissāmī'ti sikkhati; kāye kāyānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Kāyesu kāyaññatarāhaṃ, bhikkhave, evaṃ vadāmi yadidaṃ – assāsapassāsā. Tasmātiha, bhikkhave, kāye kāyānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

пали Пали - CST formatted english - Бхиккху Бодхи русский - Д. Ивахненко, правки khantibalo Комментарии
149."Kathaṃ bhāvitā ca, bhikkhave, ānāpānassati kathaṃ bahulīkatā cattāro satipaṭṭhāne paripūreti? 149."Kathaṃ bhāvitā ca, bhikkhave, ānāpāna'ssati kathaṃ bahulīkatā cattāro sati'paṭṭhāne paripūreti? 23. "And how, bhikkhus, does mindfulness of breathing, developed and cultivated, fulfil the four foundations of mindfulness? Каким образом, о монахи, памятование о дыхании, когда его развивают и совершенствуют, приводит к совершенству все четыре способа установления памятования?
Yasmiṃ samaye, bhikkhave, bhikkhu dīghaṃ vā assasanto 'dīghaṃ assasāmī'ti pajānāti, dīghaṃ vā passasanto 'dīghaṃ passasāmī'ti pajānāti; rassaṃ vā assasanto 'rassaṃ assasāmī'ti pajānāti, rassaṃ vā passasanto 'rassaṃ passasāmī'ti pajānāti; 'sabbakāyapaṭisaṃvedī assasissāmī'ti sikkhati, 'sabbakāyapaṭisaṃvedī passasissāmī'ti sikkhati; 'passambhayaṃ kāyasaṅkhāraṃ assasissāmī'ti sikkhati, 'passambhayaṃ kāyasaṅkhāraṃ passasissāmī'ti sikkhati; kāye kāyānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yasmiṃ samaye, bhikkhave, bhikkhu dīghaṃ vā assasanto 'dīghaṃ assasāmī'ti pajānāti, dīghaṃ vā passasanto 'dīghaṃ passasāmī'ti pajānāti; rassaṃ vā assasanto 'rassaṃ assasāmī'ti pajānāti, rassaṃ vā passasanto 'rassaṃ passasāmī'ti pajānāti; 'sabba'kāya'paṭisaṃvedī assasissāmī'ti sikkhati, 'sabba'kāya'paṭisaṃvedī passasissāmī'ti sikkhati; 'passambhayaṃ kāya'saṅkhāraṃ assasissāmī'ti sikkhati, 'passambhayaṃ kāya'saṅkhāraṃ passasissāmī'ti sikkhati; kāye kāyānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ. 24. "Bhikkhus, on whatever occasion a bhikkhu, breathing in long, understands: 'I breathe in long,' or breathing out long, understands: 'I breathe out long'; breathing in short, understands: 'I breathe in short,' or breathing out short, understands: 'I breathe out short'; trains thus: 'I shall breathe in experiencing the whole body [of breath]'; trains thus: 'I shall breathe out experiencing the whole body [of breath]'; trains thus: 'I shall breathe in tranquillising the bodily formation'; trains thus: 'I shall breathe out tranquillising the bodily formation' - on that occasion a bhikkhu abides contemplating the body as a body, ardent, fully aware, and mindful, having put away covetousness and grief for the world. (I) Когда бы монах, (1) делая длинный вдох, ни познавал, что он делает длинный вдох; делая длинный выдох, ни познавал, что он делает длинный выдох; (2) делая короткий вдох, ни познавал, что он делает короткий вдох; делая короткий выдох, ни познавал, что он делает короткий выдох, (3) ни учился "я буду вдыхать, ощущая всё тело", ни учился: "я буду выдыхать, ощущая всё тело", (4) ни учился "я буду вдыхать, успокаивая процессы телесного конструирования", ни учился "я буду выдыхать, успокаивая процессы телесного конструирования", - в это время он отслеживает тело как тело, пылко, осознанно и с памятованием, устранив в этом мире алчность и огорчение.
Kāyesu kāyaññatarāhaṃ, bhikkhave, evaṃ vadāmi yadidaṃ – assāsapassāsā. Kāyesu kāyaññatarāhaṃ, bhikkhave, evaṃ vadāmi yadidaṃ – assāsa'passāsā. I say that this is a certain body among the bodies, namely, in-breathing and out-breathing.1122 Я говорю вам, монахи, что это вдыхание и выдыхание является определённым телом среди тел. ДИ почему-то перевёл aññatara как "выдающимся". ни в PED ни в комментарии для этого нет оснований.
Все комментарии (1)
Tasmātiha, bhikkhave, kāye kāyānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tasmātiha, bhikkhave, kāye kāyānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ. That is why on that occasion a bhikkhu abides contemplating the body as a body, ardent, fully aware, and mindful, having put away covetousness and grief for the world. Вот почему монах в этом случае отслеживает тело как тело, пылко осознанно и с памятованием, устранив в этом мире алчность и огорчение.