пали |
Пали - CST formatted |
english - Бхиккху Бодхи |
русский - Д. Ивахненко, правки khantibalo |
Комментарии |
148."Kathaṃ bhāvitā ca, bhikkhave, ānāpānassati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā?
|
148."Kathaṃ bhāvitā ca, bhikkhave, ānāpāna'ssati kathaṃ bahulīkatā maha'pphalā hoti mahānisaṃsā?
|
16. "And how, bhikkhus, is mindfulness of breathing developed and cultivated, so that it is of great fruit and great benefit?
|
И каким же образом развивают и каким же образом совершенствуют памятование о дыхании, что оно дает великолепные плоды, великолепные преимущества?
|
|
Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
|
Idha, bhikkhave, bhikkhu arañña'gato vā rukkha'mūla'gato vā suññāgāra'gato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
|
17. "Here a bhikkhu, gone to the forest or to the root of a tree or to an empty hut, sits down; having folded his legs crosswise, set his body erect, and established mindfulness in front of him,
|
Здесь, монахи, монах уходит в лес, под крону дерева, или в пустынное место, садится, скрестив свои ноги, держит тело прямо и устанавливает памятование перед собой.
|
|
So satova assasati satova [sato (sī. syā. kaṃ. pī.)] passasati.
|
So satova assasati satova passasati.
|
ever mindful he breathes in, mindful he breathes out.
|
Постоянно памятуя, он вдыхает, и памятуя, он выдыхает.
|
|