Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 118 Наставление по памятованию о дыхании
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 118 Наставление по памятованию о дыхании Далее >>
Закладка

"Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogamanuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe catunnaṃ sammappadhānānaṃ bhāvanānuyogamanuyuttā viharanti - pe - catunnaṃ iddhipādānaṃ… pañcannaṃ indriyānaṃ… pañcannaṃ balānaṃ… sattannaṃ bojjhaṅgānaṃ… ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogamanuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe mettābhāvanānuyogamanuyuttā viharanti… karuṇābhāvanānuyogamanuyuttā viharanti… muditābhāvanānuyogamanuyuttā viharanti… upekkhābhāvanānuyogamanuyuttā viharanti… asubhabhāvanānuyogamanuyuttā viharanti… aniccasaññābhāvanānuyogamanuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe ānāpānassatibhāvanānuyogamanuyuttā viharanti. Ānāpānassati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Ānāpānassati, bhikkhave, bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti. Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti. Satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti.

пали Пали - CST formatted english - Бхиккху Бодхи русский - Д. Ивахненко, правки khantibalo Комментарии
"Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogamanuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. "Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogam'anuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe. 13. "In this Sangha of bhikkhus there are bhikkhus who abide devoted to the development of the four foundations of mindfulness - such bhikkhus are there in this Sangha of bhikkhus. В этой группе монахов есть монахи, которые посвящают себя развитию четырех способов установления памятования: таковы монахи в этой группе монахов. в bhāvanānuyogamanuyuttā m вставная или анализ bhāvanā+anuyogaṃ+anuyuttā?
Все комментарии (1)
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe catunnaṃ sammappadhānānaṃ bhāvanānuyogamanuyuttā viharanti - pe - catunnaṃ iddhipādānaṃ… pañcannaṃ indriyānaṃ… pañcannaṃ balānaṃ… sattannaṃ bojjhaṅgānaṃ… ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogamanuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe catunnaṃ samma'ppadhānānaṃ bhāvanānuyogam'anuyuttā viharanti - pe - catunnaṃ iddhi'pādānaṃ… pañcannaṃ indriyānaṃ… pañcannaṃ balānaṃ… sattannaṃ bojjhaṅgānaṃ… ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogam'anuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe. In this Sangha of bhikkhus there are bhikkhus who abide devoted to the development of the four right kinds of striving. .. of the four bases for spiritual power. .. of the five faculties. .. of the five powers. .. of the seven enlightenment factors. .. of the Noble Eightfold Path - such bhikkhus are there in this Sangha of bhikkhus. В этой группе монахов есть монахи, которые посвящают себя развитию четырех надлежащих усилий, ... четырех основ могущества, ... пяти способностей,... пяти сил, ... семи факторов постижения, ... благородного восьмеричного пути: таковы монахи в этой группе монахов.
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe mettābhāvanānuyogamanuyuttā viharanti… karuṇābhāvanānuyogamanuyuttā viharanti… muditābhāvanānuyogamanuyuttā viharanti… upekkhābhāvanānuyogamanuyuttā viharanti… asubhabhāvanānuyogamanuyuttā viharanti… aniccasaññābhāvanānuyogamanuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe mettā'bhāvanānuyogam'anuyuttā viharanti… karuṇā'bhāvanānuyogam'anuyuttā viharanti… muditā'bhāvanānuyogam'anuyuttā viharanti… upekkhā'bhāvanānuyogam'anuyuttā viharanti… asubha'bhāvanānuyogam'anuyuttā viharanti… anicca'saññā'bhāvanānuyogam'anuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe. 14. "In this Sangha of bhikkhus there are bhikkhus who abide devoted to the development of loving-kindness [82]. .. of compassion. .. of appreciative joy. .. of equanimity. .. of the meditation on foulness. .. of the perception of impermanence - such bhikkhus are there in this Sangha of bhikkhus. В этой группе монахов есть монахи, которые посвящают себя развитию дружелюбия, ... сострадания, ... сопереживающей радости, ... безмятежного наблюдения, ... (распознавания) непривлекательности (тела), ... распознавания непостоянства: таковы монахи в этой группе монахов.
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe ānāpānassatibhāvanānuyogamanuyuttā viharanti. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe ānāpāna'ssati'bhāvanānuyogam'anuyuttā viharanti. In this Sangha of bhikkhus there are bhikkhus who abide devoted to the development of mindfulness of breathing. В этой группе монахов есть монахи, которые посвящают себя развитию памятования о дыхании.
Ānāpānassati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Ānāpāna'ssati, bhikkhave, bhāvitā bahulīkatā maha'pphalā hoti mahānisaṃsā. 15. "Bhikkhus, when mindfulness of breathing is developed and cultivated, it is of great fruit and great benefit. Памятование о дыхании, когда его развивают и совершенствуют, дает великолепные плоды, великолепные преимущества.
Ānāpānassati, bhikkhave, bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti. Ānāpāna'ssati, bhikkhave, bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti. When mindfulness of breathing is developed and cultivated, it fulfils the four foundations of mindfulness. Памятование о дыхании, когда его развивают и совершенствуют, приводит к совершенству все четыре способа установления памятования.
Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti. Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti. When the four foundations of mindfulness are developed and cultivated, they fulfil the seven enlightenment factors. Четыре способа установления памятования, когда их развивают и совершенствуют, приводят к совершенству семь факторов постижения.
Satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti. Satta bojjhaṅgā bhāvitā bahulīkatā vijjā'vimuttiṃ paripūrenti. When the seven enlightenment factors are developed and cultivated, they fulfil true knowledge and deliverance. Семь факторов постижения, когда их развивают и совершенствуют, приводят к совершенству ясное знание и освобождение.