Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 118 Наставление по памятованию о дыхании
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 118 Наставление по памятованию о дыхании Далее >>
Закладка

147. "Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva [sakiṃ deva (ka.)] imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.

пали Пали - CST formatted english - Бхиккху Бодхи русский - Д. Ивахненко, правки khantibalo Комментарии
147."Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. 147."Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohita'bhārā anuppattasadatthā parikkhīṇa'bhava'saṃyojanā sammadaññā'vimuttā – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe. 9. "In this Sangha of bhikkhus there are bhikkhus who are arahants with taints destroyed, who have lived the holy life, done what had to be done, laid down the burden, reached the true goal, destroyed the fetters of being, and are completely liberated through final knowledge - such bhikkhus are there in this Sangha of bhikkhus. В этой группе монахов есть монахи-араханты, устранившие влечения, прожившие [монашескую жизнь], выполнившие задачу, снявшие с себя груз, достигшие истинной цели, полностью разрушившие оковы бывания, освобожденные с помощью совершенного знания: таковы монахи в этой группе монахов.
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvatti'dhammā tasmā lokā – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe. 10. "In this Sangha of bhikkhus there are bhikkhus who, with the destruction of the five lower fetters, are due to reappear spontaneously [in the Pure Abodes] and there attain final Nibbana, without ever returning from that world - such bhikkhus are there in this Sangha of bhikkhus. В этой группе монахов есть монахи, которые, полностью разорвав первые пять оков, возродятся снова (в чистых землях), чтобы там полностью освободиться, и никогда больше не возвращаться в этот мир: таковы монахи в этой группе монахов.
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva [sakiṃ deva (ka.)] imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe tiṇṇaṃ saṃyojanānaṃ parikkhayā rāga'dosa'mohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe. 11. "In this Sangha of bhikkhus there are bhikkhus who, with the destruction of three fetters and with the attenuation of lust, hate, and delusion, are once-returners, returning once to this world [81] to make an end of suffering - such bhikkhus are there in this Sangha of bhikkhus. В этой группе монахов есть монахи, которые, полностью разорвав (первые) трое оков, укротив страсть, отвращение и неведение, являются возвращающимися однажды, и вернувшись только еще один раз в этот мир, прекратят страдания: таковы монахи в этой группе монахов.
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipāta'dhammā niyatā sambodhi'parāyanā – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe. 12. "In this Sangha of bhikkhus there are bhikkhus who, with the destruction of the three fetters, are stream-enterers, no longer subject to perdition, bound [for deliverance], headed for enlightenment - such bhikkhus are there in this Sangha of bhikkhus. В этой группе монахов есть монахи, которые, полностью разорвав (первые) трое оков, являются вошедшими в поток, им больше не уготован дурной удел, они идут к Постижению: таковы монахи в этой группе монахов.