Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 118 Наставление по памятованию о дыхании
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 118 Наставление по памятованию о дыхании Далее >>
Закладка

146. Tena kho pana samayena bhagavā tadahuposathe pannarase komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi – "apalāpāyaṃ, bhikkhave, parisā; nippalāpāyaṃ, bhikkhave, parisā; suddhā sāre [suddhasāre patiṭṭhitā (syā. kaṃ. pī.)] patiṭṭhitā. Tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpā parisā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpāya parisāya appaṃ dinnaṃ bahu hoti, bahu dinnaṃ bahutaraṃ. Tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpā parisā dullabhā dassanāya lokassa. Tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpaṃ parisaṃ alaṃ yojanagaṇanāni dassanāya gantuṃ puṭosenāpi" [puṭosenāpi, tathārūpo ayaṃ bhikkhave bhikkhusaṃgho, tathārūpā ayaṃ parisā (sī. pī. ka.)].

пали Пали - CST formatted english - Бхиккху Бодхи русский - Д. Ивахненко, правки khantibalo Комментарии
146.Tena kho pana samayena bhagavā tadahuposathe pannarase komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. 146.Tena kho pana samayena bhagavā tadahuposathe pannarase komudiyā cātu'māsiniyā puṇṇāya puṇṇamāya rattiyā bhikkhu'saṅgha'parivuto abbhokāse nisinno hoti. 7. On that occasion - the Uposatha day of the fifteenth, the full-moon night of the Komudi full moon of the fourth month - the Blessed One was seated in the open surrounded by the Sangha of bhikkhus. По случаю пятнадцатого дня Упосатхи, в ночь полнолуния месяца белого лотоса, четвертого месяца [сезона дождей], Благословенный сидел на открытом воздухе, окруженный монахами.
Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi – "apalāpāyaṃ, bhikkhave, parisā; nippalāpāyaṃ, bhikkhave, parisā; suddhā sāre [suddhasāre patiṭṭhitā (syā. kaṃ. pī.)] patiṭṭhitā. Atha kho bhagavā tuṇhī'bhūtaṃ tuṇhī'bhūtaṃ bhikkhu'saṅghaṃ anuviloketvā bhikkhū āmantesi – "apalāpāyaṃ, bhikkhave, parisā; nippalāpāyaṃ, bhikkhave, parisā; suddhā sāre patiṭṭhitā. Then, surveying the silent Sangha of bhikkhus, he addressed them thus: 8. "Bhikkhus, this assembly is free from prattle, this assembly is free from chatter. It consists purely of heartwood. Осмотрев безмолвных монахов, он обратился к ним: "Монахи, это собрание свободно от бесполезной болтовни, лишено бесполезной болтовни, и основано на чистой ядровой древесине:
Tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpā parisā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Tathārūpo ayaṃ, bhikkhave, bhikkhu'saṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpā parisā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puñña'kkhettaṃ lokassa. Such is this Sangha of bhikkhus, such is this assembly. Such an assembly as is worthy of gifts, worthy of hospitality, worthy of offerings, worthy of reverential salutation, an incomparable field of merit for the world - такова эта группа монахов, таково это собрание. Такое собрание заслуживает даров, заслуживает гостеприимства, заслуживает пожертвований, заслуживает уважительного приветствия, это несравненное поле заслуг для мира:
Tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpāya parisāya appaṃ dinnaṃ bahu hoti, bahu dinnaṃ bahutaraṃ. Tathārūpo ayaṃ, bhikkhave, bhikkhu'saṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpāya parisāya appaṃ dinnaṃ bahu hoti, bahu dinnaṃ bahutaraṃ. such is this Sangha of bhikkhus, such is this assembly. Such an assembly that a small gift given to it becomes great and a great gift greater - такова эта группа монахов, таково это собрание. Когда такому собранию дается небольшой дар, он становится великим, а большой дар еще больше:
Tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpā parisā dullabhā dassanāya lokassa. Tathārūpo ayaṃ, bhikkhave, bhikkhu'saṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpā parisā dullabhā dassanāya lokassa. such is this Sangha of bhikkhus, such is this assembly. Such an assembly as is rare for the world to see - такова эта группа монахов, таково это собрание. Такое собрание редко увидишь в мире -
Tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpaṃ parisaṃ alaṃ yojanagaṇanāni dassanāya gantuṃ puṭosenāpi" [puṭosenāpi, tathārūpo ayaṃ bhikkhave bhikkhusaṃgho, tathārūpā ayaṃ parisā (sī. pī. ka.)]. Tathārūpo ayaṃ, bhikkhave, bhikkhu'saṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpaṃ parisaṃ alaṃ yojana'gaṇanāni dassanāya gantuṃ puṭosenāpi". such is this Sangha of bhikkhus, such is this assembly. Such an assembly as would be worth journeying many leagues with a travel-bag to see - such is this Sangha of bhikkhus, such is this assembly. такова эта группа монахов, таково это собрание. Чтобы увидеть такое собрание, стоит пройти много йоджан с мешком запасов - таково это сообщество монахов, таково это собрание.