Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 118 Наставление по памятованию о дыхании
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 118 Наставление по памятованию о дыхании Далее >>
Закладка

145. Tena kho pana samayena bhagavā tadahuposathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi – "āraddhosmi, bhikkhave, imāya paṭipadāya; āraddhacittosmi, bhikkhave, imāya paṭipadāya. Tasmātiha, bhikkhave, bhiyyosomattāya vīriyaṃ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idhevāhaṃ sāvatthiyaṃ komudiṃ cātumāsiniṃ āgamessāmī"ti. Assosuṃ kho jānapadā bhikkhū – "bhagavā kira tattheva sāvatthiyaṃ komudiṃ cātumāsiniṃ āgamessatī"ti. Te jānapadā bhikkhū sāvatthiṃ [sāvatthiyaṃ (syā. kaṃ. pī. ka.)] osaranti bhagavantaṃ dassanāya. Te ca kho therā bhikkhū bhiyyosomattāya nave bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti.

пали Пали - CST formatted english - Бхиккху Бодхи русский - Д. Ивахненко, правки khantibalo Комментарии
145.Tena kho pana samayena bhagavā tadahuposathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. 145.Tena kho pana samayena bhagavā tadahuposathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā bhikkhu'saṅgha'parivuto abbhokāse nisinno hoti. 3. On that occasion - the Uposatha day of the fifteenth, on the full-moon night of the Pavarana ceremony1115 - the Blessed One was seated in the open surrounded by the Sangha of bhikkhus. По случаю пятнадцатого дня Упосатхи, в ночь полнолуния на церемонии "приглашение", Благословенный сидел на открытом воздухе, окруженный монахами.
Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi – "āraddhosmi, bhikkhave, imāya paṭipadāya; āraddhacittosmi, bhikkhave, imāya paṭipadāya. Atha kho bhagavā tuṇhī'bhūtaṃ tuṇhī'bhūtaṃ bhikkhu'saṅghaṃ anuviloketvā bhikkhū āmantesi – "āraddhosmi, bhikkhave, imāya paṭipadāya; āraddha'cittosmi, bhikkhave, imāya paṭipadāya. Then, surveying the silent Sangha of bhikkhus, he addressed them thus: 4. "Bhikkhus, I am content with this progress. My mind is content with this progress. Осмотрев безмолвных монахов, он обратился к ним: "Монахи, я доволен этим продвижением. Я всем сердцем рад этому продвижению.
Tasmātiha, bhikkhave, bhiyyosomattāya vīriyaṃ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Tasmātiha, bhikkhave, bhiyyosomattāya vīriyaṃ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. So arouse still more energy to attain the unattained, to achieve the unachieved, to realise the unrealised. Так что пробудите в себе еще большую настойчивость к достижению еще не достигнутого, к осуществлению еще не осуществленного.
Idhevāhaṃ sāvatthiyaṃ komudiṃ cātumāsiniṃ āgamessāmī"ti. Idhevāhaṃ sāvatthiyaṃ komudiṃ cātu'māsiniṃ āgamessāmī"ti. I shall wait here at Savatthi for the Komudi full moon of the fourth month."1116 Я останусь здесь в Саваттхи до полнолуния Комуди (белой лилии), на четвертый месяц [сезона дождей]".
Assosuṃ kho jānapadā bhikkhū – "bhagavā kira tattheva sāvatthiyaṃ komudiṃ cātumāsiniṃ āgamessatī"ti. Assosuṃ kho jānapadā bhikkhū – "bhagavā kira tattheva sāvatthiyaṃ komudiṃ cātu'māsiniṃ āgamessatī"ti. 5. The bhikkhus of the countryside heard: "The Blessed One will wait there at Savatthi for the Komudi full moon of the fourth month." Монахи в округе услышали: "Говорят, что Благословенный останется здесь в Саваттхи до полнолуния белого лотоса, на четвертый месяц [сезона дождей]".
Te jānapadā bhikkhū sāvatthiṃ [sāvatthiyaṃ (syā. kaṃ. pī. ka.)] osaranti bhagavantaṃ dassanāya. Te jānapadā bhikkhū sāvatthiṃ osaranti bhagavantaṃ dassanāya. And the bhikkhus of the countryside left in due course for SavatthI to see the Blessed One. И они отправились в Саваттхи, чтобы увидеть Благословенного.
Te ca kho therā bhikkhū bhiyyosomattāya nave bhikkhū ovadanti anusāsanti. Te ca kho therā bhikkhū bhiyyosomattāya nave bhikkhū ovadanti anusāsanti. 6. And elder bhikkhus still more intensively taught and instructed new bhikkhus; Тогда старшие монахи стали еще усиленнее обучать и тренировать новых монахов.
Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti. some elder bhikkhus taught and instructed ten new bhikkhus, some elder bhikkhus taught and instructed twenty... thirty. .. forty new bhikkhus. Некоторые из старших монахов обучали и тренировали десять монахов, некоторые обучали и тренировали двадцать монахов, некоторые обучали и тренировали тридцать монахов, некоторые обучали и тренировали сорок монахов.
Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti. And the new bhikkhus, taught and instructed by the elder bhikkhus, [80] achieved successive stages of high distinction. И те новые монахи, обучаясь и тренируясь у старших монахов, обретали одно за одним возвышенные достижения.