| пали |
Пали - CST formatted |
english - Бхиккху Бодхи |
русский - Д. Ивахненко, правки khantibalo |
Комментарии |
|
145.Tena kho pana samayena bhagavā tadahuposathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti.
|
145.Tena kho pana samayena bhagavā tadahuposathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā bhikkhu'saṅgha'parivuto abbhokāse nisinno hoti.
|
3. On that occasion - the Uposatha day of the fifteenth, on the full-moon night of the Pavarana ceremony1115 - the Blessed One was seated in the open surrounded by the Sangha of bhikkhus.
|
По случаю пятнадцатого дня Упосатхи, в ночь полнолуния на церемонии "приглашение", Благословенный сидел на открытом воздухе, окруженный монахами.
|
|
|
Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi – "āraddhosmi, bhikkhave, imāya paṭipadāya; āraddhacittosmi, bhikkhave, imāya paṭipadāya.
|
Atha kho bhagavā tuṇhī'bhūtaṃ tuṇhī'bhūtaṃ bhikkhu'saṅghaṃ anuviloketvā bhikkhū āmantesi – "āraddhosmi, bhikkhave, imāya paṭipadāya; āraddha'cittosmi, bhikkhave, imāya paṭipadāya.
|
Then, surveying the silent Sangha of bhikkhus, he addressed them thus: 4. "Bhikkhus, I am content with this progress. My mind is content with this progress.
|
Осмотрев безмолвных монахов, он обратился к ним: "Монахи, я доволен этим продвижением. Я всем сердцем рад этому продвижению.
|
|
|
Tasmātiha, bhikkhave, bhiyyosomattāya vīriyaṃ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya.
|
Tasmātiha, bhikkhave, bhiyyosomattāya vīriyaṃ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya.
|
So arouse still more energy to attain the unattained, to achieve the unachieved, to realise the unrealised.
|
Так что пробудите в себе еще большую настойчивость к достижению еще не достигнутого, к осуществлению еще не осуществленного.
|
|
|
Idhevāhaṃ sāvatthiyaṃ komudiṃ cātumāsiniṃ āgamessāmī"ti.
|
Idhevāhaṃ sāvatthiyaṃ komudiṃ cātu'māsiniṃ āgamessāmī"ti.
|
I shall wait here at Savatthi for the Komudi full moon of the fourth month."1116
|
Я останусь здесь в Саваттхи до полнолуния Комуди (белой лилии), на четвертый месяц [сезона дождей]".
|
|
|
Assosuṃ kho jānapadā bhikkhū – "bhagavā kira tattheva sāvatthiyaṃ komudiṃ cātumāsiniṃ āgamessatī"ti.
|
Assosuṃ kho jānapadā bhikkhū – "bhagavā kira tattheva sāvatthiyaṃ komudiṃ cātu'māsiniṃ āgamessatī"ti.
|
5. The bhikkhus of the countryside heard: "The Blessed One will wait there at Savatthi for the Komudi full moon of the fourth month."
|
Монахи в округе услышали: "Говорят, что Благословенный останется здесь в Саваттхи до полнолуния белого лотоса, на четвертый месяц [сезона дождей]".
|
|
|
Te jānapadā bhikkhū sāvatthiṃ [sāvatthiyaṃ (syā. kaṃ. pī. ka.)] osaranti bhagavantaṃ dassanāya.
|
Te jānapadā bhikkhū sāvatthiṃ osaranti bhagavantaṃ dassanāya.
|
And the bhikkhus of the countryside left in due course for SavatthI to see the Blessed One.
|
И они отправились в Саваттхи, чтобы увидеть Благословенного.
|
|
|
Te ca kho therā bhikkhū bhiyyosomattāya nave bhikkhū ovadanti anusāsanti.
|
Te ca kho therā bhikkhū bhiyyosomattāya nave bhikkhū ovadanti anusāsanti.
|
6. And elder bhikkhus still more intensively taught and instructed new bhikkhus;
|
Тогда старшие монахи стали еще усиленнее обучать и тренировать новых монахов.
|
|
|
Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti.
|
Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti.
|
some elder bhikkhus taught and instructed ten new bhikkhus, some elder bhikkhus taught and instructed twenty... thirty. .. forty new bhikkhus.
|
Некоторые из старших монахов обучали и тренировали десять монахов, некоторые обучали и тренировали двадцать монахов, некоторые обучали и тренировали тридцать монахов, некоторые обучали и тренировали сорок монахов.
|
|
|
Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti.
|
Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti.
|
And the new bhikkhus, taught and instructed by the elder bhikkhus, [80] achieved successive stages of high distinction.
|
И те новые монахи, обучаясь и тренируясь у старших монахов, обретали одно за одним возвышенные достижения.
|
|