| пали |
Пали - CST formatted |
english - Бхиккху Бодхи |
русский - Д. Ивахненко, правки khantibalo |
Комментарии |
|
Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti.
|
Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti.
|
2. Now on that occasion elder bhikkhus had been teaching and instructing new bhikkhus;
|
При этом старшие монахи обучали и тренировали новых монахов.
|
|
|
Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti.
|
Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti.
|
some elder bhikkhus had been teaching and instructing ten new bhikkhus, some elder bhikkhus had been teaching and instructing twenty. .. thirty. .. forty new bhikkhus.
|
Некоторые из старших монахов обучали и тренировали десять монахов, некоторые обучали и тренировали двадцать монахов, некоторые обучали и тренировали тридцать монахов, некоторые обучали и тренировали сорок монахов.
|
|
|
Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti [pajānanti (syā. kaṃ.), sañjānanti (ka.)].
|
Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti.
|
And the new bhikkhus, taught and instructed by the elder bhikkhus, had achieved successive stages of high distinction.
|
И те новые монахи, обучаясь и тренируясь у старших монахов, обретали одно за одним возвышенные достижения.
|
в PED форма jānāti
Все комментарии (1)
|