Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 118 Наставление по памятованию о дыхании
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 118 Наставление по памятованию о дыхании Далее >>
Закладка

Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti [pajānanti (syā. kaṃ.), sañjānanti (ka.)].

пали Пали - CST formatted english - Бхиккху Бодхи русский - Д. Ивахненко, правки khantibalo Комментарии
Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti. Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti. 2. Now on that occasion elder bhikkhus had been teaching and instructing new bhikkhus; При этом старшие монахи обучали и тренировали новых монахов.
Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti. some elder bhikkhus had been teaching and instructing ten new bhikkhus, some elder bhikkhus had been teaching and instructing twenty. .. thirty. .. forty new bhikkhus. Некоторые из старших монахов обучали и тренировали десять монахов, некоторые обучали и тренировали двадцать монахов, некоторые обучали и тренировали тридцать монахов, некоторые обучали и тренировали сорок монахов.
Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti [pajānanti (syā. kaṃ.), sañjānanti (ka.)]. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti. And the new bhikkhus, taught and instructed by the elder bhikkhus, had achieved successive stages of high distinction. И те новые монахи, обучаясь и тренируясь у старших монахов, обретали одно за одним возвышенные достижения. в PED форма jānāti
Все комментарии (1)