|
144.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ – āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena [mahāmoggalānena (ka.)] āyasmatā ca mahākassapena āyasmatā ca mahākaccāyanena āyasmatā ca mahākoṭṭhikena āyasmatā ca mahākappinena āyasmatā ca mahācundena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ.
|
144.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāra'mātupāsāde sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ – āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca mahākaccāyanena āyasmatā ca mahākoṭṭhikena āyasmatā ca mahākappinena āyasmatā ca mahācundena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ.
|
1. THUS HAVE I HEARD. On one occasion the Blessed One was living at Savatthl in the Eastern Park, in the Palace of Migara's Mother, together with many very well-known elder disciples - the venerable Sariputta, the venerable Maha Moggallana, the venerable Maha Kassapa, the venerable Maha Kaccana, the venerable Maha Kotthita, the venerable Maha Kappina, the venerable Maha Cunda, [79] the venerable Anuruddha, the venerable Revata, the venerable Ananda, and other very well-known elder disciples.
|
Так я слышал. Однажды Благословенный находился в Саваттхи в Восточном монастыре, дворце матери Мигары, со многими известными старшими учениками, - Сарипуттой, Маха-Моггаланой, Маха-Кассапой, Маха-Каччаяной, Маха-Котхитой, Маха-Каппиной, Маха-Чундой, Реватой, Анандой, и другими известными старшими учениками.
|
|