| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Puna caparaṃ, bhikkhave, asappuriso sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati – 'ahaṃ khomhi ākāsānañcāyatanasamāpattiyā lābhī, ime panaññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhino'ti. So tāya ākāsānañcāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – 'ākāsānañcāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā'ti. So atammayataññeva antaraṃ karitvā tāya ākāsānañcāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. |
| пали | english - Nyanamoli thera | Комментарии |
| "Puna caparaṃ, bhikkhave, asappuriso sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. | 25 "Moreover, with the complete surmounting of perceptions of form, with the disappearance of perceptions of sensory impact, with non-attention to perceptions of diversity, aware that 'space is infinite,' an untrue man enters upon and abides in the base of infinite space | |
| So iti paṭisañcikkhati – 'ahaṃ khomhi ākāsānañcāyatanasamāpattiyā lābhī, ime panaññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhino'ti. | ||
| So tāya ākāsānañcāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. | ||
| Ayampi, bhikkhave, asappurisadhammo. | ||
| Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – 'ākāsānañcāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. | ||
| Yena yena hi maññanti tato taṃ hoti aññathā'ti. | ||
| So atammayataññeva antaraṃ karitvā tāya ākāsānañcāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. | ||
| Ayampi, bhikkhave, sappurisadhammo. |