Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 113
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 113 Далее >>
Закладка

"Puna caparaṃ, bhikkhave, asappuriso sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati – 'ahaṃ khomhi ākāsānañcāyatanasamāpattiyā lābhī, ime panaññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhino'ti. So tāya ākāsānañcāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – 'ākāsānañcāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā'ti. So atammayataññeva antaraṃ karitvā tāya ākāsānañcāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo.

пали english - Nyanamoli thera Комментарии
"Puna caparaṃ, bhikkhave, asappuriso sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. 25 "Moreover, with the complete surmounting of perceptions of form, with the disappearance of perceptions of sensory impact, with non-attention to perceptions of diversity, aware that 'space is infinite,' an untrue man enters upon and abides in the base of infinite space
So iti paṭisañcikkhati – 'ahaṃ khomhi ākāsānañcāyatanasamāpattiyā lābhī, ime panaññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhino'ti.
So tāya ākāsānañcāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti.
Ayampi, bhikkhave, asappurisadhammo.
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – 'ākāsānañcāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā.
Yena yena hi maññanti tato taṃ hoti aññathā'ti.
So atammayataññeva antaraṃ karitvā tāya ākāsānañcāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti.
Ayampi, bhikkhave, sappurisadhammo.