| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Puna caparaṃ, bhikkhave, asappuriso vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati – 'ahaṃ khomhi catutthajjhānasamāpattiyā lābhī, ime panaññe bhikkhū catutthajjhānasamāpattiyā na lābhino'ti. So tāya catutthajjhānasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – 'catutthajjhānasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā'ti. So atammayataññeva antaraṃ karitvā tāya catutthajjhānasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. |
| пали | english - Nyanamoli thera | Комментарии |
| "Puna caparaṃ, bhikkhave, asappuriso vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati. | 22-24. "Moreover, with the stilling of applied and sustained thought, an untrue man enters upon and abides in the second jhana...With the fading away as well of rapture...he enters upon and abides in the third jhana...With the abandoning of pleasure and pain...he enters upon and abides in the fourth jhana | |
| So iti paṭisañcikkhati – 'ahaṃ khomhi catutthajjhānasamāpattiyā lābhī, ime panaññe bhikkhū catutthajjhānasamāpattiyā na lābhino'ti. | ||
| So tāya catutthajjhānasamāpattiyā attānukkaṃseti, paraṃ vambheti. | ||
| Ayampi, bhikkhave, asappurisadhammo. | ||
| Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – 'catutthajjhānasamāpattiyāpi kho atammayatā vuttā bhagavatā. | ||
| Yena yena hi maññanti tato taṃ hoti aññathā'ti. | ||
| So atammayataññeva antaraṃ karitvā tāya catutthajjhānasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. | ||
| Ayampi, bhikkhave, sappurisadhammo. |