| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Puna caparaṃ, bhikkhave, asappuriso sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati – 'ahaṃ khomhi viññāṇañcāyatanasamāpattiyā lābhī, ime panaññe bhikkhū viññāṇañcāyatanasamāpattiyā na lābhino'ti. So tāya viññāṇañcāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – 'viññāṇañcāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā'ti. So atammayataññeva antaraṃ karitvā tāya viññāṇañcāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. |
| пали | english - Nyanamoli thera | Комментарии |
| "Puna caparaṃ, bhikkhave, asappuriso sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati. | 26 "Moreover, by completely surmounting the base of infinite space, aware that 'consciousness is infinite,' an untrue man enters upon and abides in the base of infinite consciousness | |
| So iti paṭisañcikkhati – 'ahaṃ khomhi viññāṇañcāyatanasamāpattiyā lābhī, ime panaññe bhikkhū viññāṇañcāyatanasamāpattiyā na lābhino'ti. | ||
| So tāya viññāṇañcāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. | ||
| Ayampi, bhikkhave, asappurisadhammo. | ||
| Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – 'viññāṇañcāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. | ||
| Yena yena hi maññanti tato taṃ hoti aññathā'ti. | ||
| So atammayataññeva antaraṃ karitvā tāya viññāṇañcāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. | ||
| Ayampi, bhikkhave, sappurisadhammo. |