Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 111 Наставление об одном за одним
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 111 Наставление об одном за одним Далее >>
Закладка

"Puna caparaṃ, bhikkhave, sāriputto sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ye ca catutthe jhāne dhammā – upekkhā adukkhamasukhā vedanā passaddhattā cetaso anābhogo satipārisuddhi cittekaggatā ca, phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro – tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti – 'evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupāyo anapāyāe anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So 'atthi uttari nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

пали english - Бхиккху Бодхи русский - khantibalo Комментарии
"Puna caparaṃ, bhikkhave, sāriputto sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 9. "Again, bhikkhus, with the abandoning of pleasure and pain, and with the previous disappearance of joy and grief, Sariputta entered upon and abided in the fourth jhana, which has neither-pain-nor-pleasure and purity of mindfulness due to equanimity.
Ye ca catutthe jhāne dhammā – upekkhā adukkhamasukhā vedanā passaddhattā cetaso anābhogo satipārisuddhi cittekaggatā ca, phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro – tyāssa dhammā anupadavavatthitā honti. 10. "And the states in the fourth jhana - the equanimity, the neither-painful-nor-pleasant feeling, the mental unconcern due to tranquillity,1050 the purity of mindfulness, and the unification of mind; the contact, feeling, perception, volition, and mind; the zeal, decision, energy, mindfulness, equanimity, and attention -these states were defined by him one by one as they occurred; known to him those states arose, known they were present, known they disappeared. И явления в поглощённости ума четвёртого уровня - безмятежное наблюдение, ни приятное ни неприятное ощущение, умственная незаинтересованность благодаря спокойствию, чистота памятования и однонаправленность ума; соприкосновение, ощущение, распознавание, побуждение, ум, энтузиазм, решение, усердие, памятование, безмятежное наблюдение и внимание - были определены им одно за одним как они происходили.
Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. He understood thus:...
So evaṃ pajānāti – 'evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī'ti.
So tesu dhammesu anupāyo anapāyāe anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati.
So 'atthi uttari nissaraṇa'nti pajānāti.
Tabbahulīkārā atthitvevassa hoti. and with the cultivation of that [attainment], he confirmed that there is.