| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Puna caparaṃ, bhikkhave, sāriputto pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti – 'upekkhako satimā sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja viharati. Ye ca tatiye jhāne dhammā – sukhañca sati ca sampajaññañca cittekaggatā ca, phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro – tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti – 'evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So 'atthi uttari nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa hoti. |
| пали | english - Бхиккху Бодхи | русский - khantibalo | Комментарии |
| "Puna caparaṃ, bhikkhave, sāriputto pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. | 7. "Again, bhikkhus, with the fading away as well of rapture, Sariputta abided in equanimity, and mindful and fully aware, still feeling pleasure with the body, he entered upon and abided in the third jhana, | ||
| Yaṃ taṃ ariyā ācikkhanti – 'upekkhako satimā sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja viharati. | on account of which noble ones announce: 'He has a pleasant abiding who has equanimity and is mindful.' | ||
| Ye ca tatiye jhāne dhammā – sukhañca sati ca sampajaññañca cittekaggatā ca, phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro – tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. | 8. "And the states in the third jhana - the equanimity, the pleasure, the mindfulness, the full awareness, and the unification of mind; the contact, feeling, perception, volition, and mind; the zeal, decision, energy, mindfulness, equanimity, and attention -these states were defined by him one by one as they occurred; known to him those states arose, known they were present, known they disappeared. | И явления в поглощённости ума третьего уровня - счастье, памятование, осознавание и однонаправленность ума; соприкосновение, ощущение, распознавание, побуждение, ум, энтузиазм, решение, усердие, памятование, безмятежное наблюдение и внимание - были определены им одно за одним как они происходили. |
equanimity нет здесь в оригинале, хотя в формуле, идущей перед этим, она присутствует.
в сингальской типитаке, с которой судя по всему переводил ББ ... Все комментарии (1) |
| So evaṃ pajānāti – 'evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī'ti. | He understood thus:... | ||
| So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. | |||
| So 'atthi uttari nissaraṇa'nti pajānāti. | |||
| Tabbahulīkārā atthitvevassa hoti. | and with the cultivation of that [attainment], he confirmed that there is. |