| Закладка |
Tena kho pana samayena saṅgāravo nāma māṇavo cañcalikappe paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo. Assosi kho saṅgāravo māṇavo dhanañjāniyā brāhmaṇiyā evaṃ vācaṃ bhāsamānāya. Sutvā dhanañjāniṃ brāhmaṇiṃ etadavoca – "avabhūtāva ayaṃ [avabhūtā cayaṃ (sī. syā. kaṃ. pī.)] dhanañjānī brāhmaṇī, parabhūtāva ayaṃ [parābhūtā cayaṃ (sī. syā. kaṃ. pī.)] dhanañjānī brāhmaṇī, vijjamānānaṃ (tevijjānaṃ) [( ) sī. syā. kaṃ. pī. potthakesu natthi] brāhmaṇānaṃ, atha ca pana tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsissatī"ti [bhāsatīti (sī. syā. kaṃ. pī)]. "Na hi pana tvaṃ, tāta bhadramukha, tassa bhagavato sīlapaññāṇaṃ jānāsi. Sace tvaṃ, tāta bhadramukha, tassa bhagavato sīlapaññāṇaṃ jāneyyāsi, na tvaṃ, tāta bhadramukha, taṃ bhagavantaṃ akkositabbaṃ paribhāsitabbaṃ maññeyyāsī"ti. "Tena hi, bhoti, yadā samaṇo gotamo cañcalikappaṃ anuppatto hoti atha me āroceyyāsī"ti. "Evaṃ, bhadramukhā"ti kho dhanañjānī brāhmaṇī saṅgāravassa māṇavassa paccassosi.
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
Tena kho pana samayena saṅgāravo nāma māṇavo cañcalikappe paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo.
|
3. At the time there was a brahmin student named Sangarava staying at Candalakappa. He was a master of the Three Vedas, with their vocabularies, liturgy, phonology, and etymology, and the histories as the fifth; skilled in philology and grammar, he was fully versed in natural philosophy and in the marks of a Great Man.
|
|
|
Assosi kho saṅgāravo māṇavo dhanañjāniyā brāhmaṇiyā evaṃ vācaṃ bhāsamānāya.
|
Having heard the brahmin woman Dhananjani utter those words,
|
|
|
Sutvā dhanañjāniṃ brāhmaṇiṃ etadavoca – "avabhūtāva ayaṃ [avabhūtā cayaṃ (sī. syā. kaṃ. pī.)] dhanañjānī brāhmaṇī, parabhūtāva ayaṃ [parābhūtā cayaṃ (sī. syā. kaṃ. pī.)] dhanañjānī brāhmaṇī, vijjamānānaṃ (tevijjānaṃ) [( ) sī. syā. kaṃ. pī. potthakesu natthi] brāhmaṇānaṃ, atha ca pana tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsissatī"ti [bhāsatīti (sī. syā. kaṃ. pī)].
|
he said to her: "This brahmin woman Dhananjani must be disgraced and degraded, since when there are brahmins around she praises that bald-pated recluse."
|
|
|
"Na hi pana tvaṃ, tāta bhadramukha, tassa bhagavato sīlapaññāṇaṃ jānāsi.
|
[She replied:] "My dear sir, you do not know the virtue and wisdom of the Blessed One.
|
|
|
Sace tvaṃ, tāta bhadramukha, tassa bhagavato sīlapaññāṇaṃ jāneyyāsi, na tvaṃ, tāta bhadramukha, taṃ bhagavantaṃ akkositabbaṃ paribhāsitabbaṃ maññeyyāsī"ti.
|
If you knew that Blessed One's virtue and wisdom, my dear sir, you would never think of abusing and reviling him."
|
|
|
"Tena hi, bhoti, yadā samaṇo gotamo cañcalikappaṃ anuppatto hoti atha me āroceyyāsī"ti.
|
"Then, madam, inform me when the recluse Gotama comes to Candalakappa."
|
|
|
"Evaṃ, bhadramukhā"ti kho dhanañjānī brāhmaṇī saṅgāravassa māṇavassa paccassosi.
|
"Yes, dear sir," the brahmin woman Dhananjani replied.
|
|