Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 100
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
МН 100 Далее >>
Закладка

473. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Tena kho pana samayena dhanañjānī [dhānañjānī (sī. pī.)] nāma brāhmaṇī cañcalikappe [maṇḍalakappe (sī.), paccalakappe (syā. kaṃ.), caṇḍalakappe (pī.)] paṭivasati abhippasannā buddhe ca dhamme ca saṅghe ca. Atha kho dhanañjānī brāhmaṇī upakkhalitvā tikkhattuṃ udānaṃ udānesi – "namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassā"ti.

пали english - Бхиккху Бодхи Комментарии
473.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. 1. THUS HAVE I HEARD. On one occasion the Blessed One was wandering in the Kosalan country with a large Sangha of bhikkhus.
Tena kho pana samayena dhanañjānī [dhānañjānī (sī. pī.)] nāma brāhmaṇī cañcalikappe [maṇḍalakappe (sī.), paccalakappe (syā. kaṃ.), caṇḍalakappe (pī.)] paṭivasati abhippasannā buddhe ca dhamme ca saṅghe ca. 2. Now on that occasion a brahmin woman named Dhananjani was staying at Candalakappa, having full confidence in the Buddha, the Dhamma, and the Sangha.917
Atha kho dhanañjānī brāhmaṇī upakkhalitvā tikkhattuṃ udānaṃ udānesi – "namo tassa bhagavato arahato sammāsambuddhassa. One time she stumbled, and [on recovering her balance] exclaimed three times: "Honour to the Blessed One, accomplished and fully enlightened!
Namo tassa bhagavato arahato sammāsambuddhassa. Honour to the Blessed One, accomplished and fully enlightened!
Namo tassa bhagavato arahato sammāsambuddhassā"ti. Honour to the Blessed One, accomplished and fully enlightened!"