Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 100
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 100 Далее >>
Закладка

Atha kho bhagavā kosalesu anupubbena cārikaṃ caramāno yena cañcalikappaṃ tadavasari. Tatra sudaṃ bhagavā cañcalikappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane. Assosi kho dhanañjānī brāhmaṇī – "bhagavā kira cañcalikappaṃ anuppatto, cañcalikappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane"ti. Atha kho dhanañjānī brāhmaṇī yena saṅgāravo māṇavo tenupasaṅkami ; upasaṅkamitvā saṅgāravaṃ māṇavaṃ etadavoca – "ayaṃ, tāta bhadramukha, so bhagavā cañcalikappaṃ anuppatto, cañcalikappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane. Yassadāni, tāta bhadramukha, kālaṃ maññasī"ti.

пали english - Бхиккху Бодхи Комментарии
Atha kho bhagavā kosalesu anupubbena cārikaṃ caramāno yena cañcalikappaṃ tadavasari. 4. Then, after wandering by stages in the Kosalan country, the Blessed One eventually arrived at Candalakappa.
Tatra sudaṃ bhagavā cañcalikappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane. There in Candalakappa the Blessed One lived in the Mango Grove belonging to the brahmins of the Todeyya clan.
Assosi kho dhanañjānī brāhmaṇī – "bhagavā kira cañcalikappaṃ anuppatto, cañcalikappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane"ti. 5. The brahmin woman Dhananjani heard that the Blessed One had arrived,
Atha kho dhanañjānī brāhmaṇī yena saṅgāravo māṇavo tenupasaṅkami ; upasaṅkamitvā saṅgāravaṃ māṇavaṃ etadavoca – "ayaṃ, tāta bhadramukha, so bhagavā cañcalikappaṃ anuppatto, cañcalikappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane. so she went to the brahmin student Sangarava and told him: "My dear sir, the Blessed One has arrived in Candalakappa and he is living here in Candalakappa in the Mango Grove belonging to the brahmins of the Todeyya clan.
Yassadāni, tāta bhadramukha, kālaṃ maññasī"ti. Now is the time, dear sir, to do as you think fit."