Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Собрание наставлений (Сутта Нипата) >> Глава 3 >> СНп 3.12 Рассмотрение пар
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СНп 3.12 Рассмотрение пар Далее >>
Закладка

(1) "Idaṃ dukkhaṃ, ayaṃ dukkhasamudayoti ayamekānupassanā. Ayaṃ dukkhanirodho, ayaṃ dukkhanirodhagāminī paṭipadāti, ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā"ti.

пали english - Бхиккху Бодхи Комментарии
(1) "Idaṃ dukkhaṃ, ayaṃ dukkhasamudayoti ayamekānupassanā. “’This is suffering, this is the origin of suffering’—this is one contemplation.
Ayaṃ dukkhanirodho, ayaṃ dukkhanirodhagāminī paṭipadāti, ayaṃ dutiyānupassanā. ‘This is the cessation of suffering, this is the way leading to the cessation of suffering’—this is a second contemplation.
Evaṃ sammā dvayatānupassino kho, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā"ti. When a bhikkhu dwells thus correctly contemplating a dyad—heedful, ardent, and resolute—one of two fruits is to be expected of him: either final knowledge in this very life or, if there is a residue remaining, the state of non-returning.”