| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
(1) "Idaṃ dukkhaṃ, ayaṃ dukkhasamudayoti ayamekānupassanā. Ayaṃ dukkhanirodho, ayaṃ dukkhanirodhagāminī paṭipadāti, ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā"ti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| (1) "Idaṃ dukkhaṃ, ayaṃ dukkhasamudayoti ayamekānupassanā. | “’This is suffering, this is the origin of suffering’—this is one contemplation. | |
| Ayaṃ dukkhanirodho, ayaṃ dukkhanirodhagāminī paṭipadāti, ayaṃ dutiyānupassanā. | ‘This is the cessation of suffering, this is the way leading to the cessation of suffering’—this is a second contemplation. | |
| Evaṃ sammā dvayatānupassino kho, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā"ti. | When a bhikkhu dwells thus correctly contemplating a dyad—heedful, ardent, and resolute—one of two fruits is to be expected of him: either final knowledge in this very life or, if there is a residue remaining, the state of non-returning.” |