| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
СНп 3.12 Рассмотрение пар Палийский оригинал
| пали | Комментарии |
| Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. | |
| Tena kho pana samayena bhagavā tadahuposathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. | |
| Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi – | |
| "'Ye te, bhikkhave, kusalā dhammā ariyā niyyānikā sambodhagāmino, tesaṃ vo, bhikkhave, kusalānaṃ dhammānaṃ ariyānaṃ niyyānikānaṃ sambodhagāmīnaṃ kā upanisā savanāyā'ti iti ce, bhikkhave, pucchitāro assu, te evamassu vacanīyā – 'yāvadeva dvayatānaṃ dhammānaṃ yathābhūtaṃ ñāṇāyā'ti. | |
| Kiñca dvayataṃ vadetha? | |
| (1) "Idaṃ dukkhaṃ, ayaṃ dukkhasamudayoti ayamekānupassanā. | |
| Ayaṃ dukkhanirodho, ayaṃ dukkhanirodhagāminī paṭipadāti, ayaṃ dutiyānupassanā. | |
| Evaṃ sammā dvayatānupassino kho, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā"ti. | |
| Idamavoca bhagavā. | |
| Idaṃ vatvāna sugato athāparaṃ etadavoca satthā – | |
| 729. | |
| "Ye dukkhaṃ nappajānanti, atho dukkhassa sambhavaṃ; | |
| Yattha ca sabbaso dukkhaṃ, asesaṃ uparujjhati; | |
| Tañca maggaṃ na jānanti, dukkhūpasamagāminaṃ. | |
| 730. | |
| "Cetovimuttihīnā te, atho paññāvimuttiyā; | |
| Abhabbā te antakiriyāya, te ve jātijarūpagā. | |
| 731. | |
| "Ye ca dukkhaṃ pajānanti, atho dukkhassa sambhavaṃ; | |
| Yattha ca sabbaso dukkhaṃ, asesaṃ uparujjhati; | |
| Tañca maggaṃ pajānanti, dukkhūpasamagāminaṃ. | |
| 732. | |
| "Cetovimuttisampannā, atho paññāvimuttiyā; | |
| Bhabbā te antakiriyāya, na te jātijarūpagā"ti. | |
| (2) "'Siyā aññenapi pariyāyena sammā dvayatānupassanā'ti, iti ce, bhikkhave, pucchitāro assu; 'siyā'tissu vacanīyā. | |
| Kathañca siyā? | |
| Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ upadhipaccayāti, ayamekānupassanā. |
Нет, это разные слова
https://tipitaka.theravada.su/term/up%C4%81d%C4%81na
В статье upadhi я не вижу указаний на то, что они родственные. Все комментарии (3) |
| Upadhīnaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. | |
| Evaṃ sammā - pe - athāparaṃ etadavoca satthā – | |
| 733. | |
| "Upadhinidānā pabhavanti dukkhā, ye keci lokasmimanekarūpā; | |
| Yo ve avidvā upadhiṃ karoti, punappunaṃ dukkhamupeti mando; | |
| Tasmā pajānaṃ upadhiṃ na kayirā, dukkhassa jātippabhavānupassī"ti. | |
| (3) "'Siyā aññenapi pariyāyena sammā dvayatānupassanā'ti, iti ce, bhikkhave, pucchitāro assu; 'siyā'tissu vacanīyā. | |
| Kathañca siyā? | |
| Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ avijjāpaccayāti, ayamekānupassanā. | |
| Avijjāya tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. | |
| Evaṃ sammā - pe - athāparaṃ etadavoca satthā – | |
| 734. | |
| "Jātimaraṇasaṃsāraṃ, ye vajanti punappunaṃ; | |
| Itthabhāvaññathābhāvaṃ, avijjāyeva sā gati. | |
| 735. | |
| "Avijjā hāyaṃ mahāmoho, yenidaṃ saṃsitaṃ ciraṃ; | |
| Vijjāgatā ca ye sattā, na te gacchanti [nāgacchanti (sī. pī.)] punabbhava"nti. | |
| (4) "Siyā aññenapi - pe - kathañca siyā? | |
| Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ saṅkhārapaccayāti, ayamekānupassanā. | |
| Saṅkhārānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. | |
| Evaṃ sammā - pe - athāparaṃ etadavoca satthā – | |
| 736. | |
| "Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ saṅkhārapaccayā; | |
| Saṅkhārānaṃ nirodhena, natthi dukkhassa sambhavo. | |
| 737. | |
| "Etamādīnavaṃ ñatvā, dukkhaṃ saṅkhārapaccayā; | |
| Sabbasaṅkhārasamathā, saññānaṃ uparodhanā; |
Я не вижу здесь связи между этими утверждениями, чтобы так можно было сказать. Здесь перечисление идёт: от успокоения всех волевых конструкций и от пр... Все комментарии (3) |
| Evaṃ dukkhakkhayo hoti, etaṃ ñatvā yathātathaṃ. | |
| 738. | |
| "Sammaddasā vedaguno, sammadaññāya paṇḍitā; | |
| Abhibhuyya mārasaṃyogaṃ, na gacchanti [nāgacchanti (sī. pī.)] punabbhava"nti. | |
| (5) "Siyā aññenapi - pe - kathañca siyā? | |
| Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ viññāṇapaccayāti, ayamekānupassanā. | |
| Viññāṇassa tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. | |
| Evaṃ sammā - pe - athāparaṃ etadavoca satthā – | |
| 739. | |
| "Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ viññāṇapaccayā; | |
| Viññāṇassa nirodhena, natthi dukkhassa sambhavo. | |
| 740. | |
| "Etamādīnavaṃ ñatvā, dukkhaṃ viññāṇapaccayā; | |
| Viññāṇūpasamā bhikkhu, nicchāto parinibbuto"ti. | |
| (6) "Siyā aññenapi - pe - kathañca siyā? | |
| Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ phassapaccayāti, ayamekānupassanā. | |
| Phassassa tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. | |
| Evaṃ sammā - pe - athāparaṃ etadavoca satthā – | |
| 741. | |
| "Tesaṃ phassaparetānaṃ, bhavasotānusārinaṃ; | |
| Kummaggapaṭipannānaṃ, ārā saṃyojanakkhayo. | |
| 742. | |
| "Ye ca phassaṃ pariññāya, aññāyupasame [paññāya upasame (syā.)] ratā; | |
| Te ve phassābhisamayā, nicchātā parinibbutā"ti. | |
| (7) "Siyā aññenapi - pe - kathañca siyā? | |
| Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ vedanāpaccayāti, ayamekānupassanā. | |
| Vedanānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. | |
| Evaṃ sammā - pe - athāparaṃ etadavoca satthā – | |
| 743. | |
| "Sukhaṃ vā yadi vā dukkhaṃ, adukkhamasukhaṃ saha; | |
| Ajjhattañca bahiddhā ca, yaṃ kiñci atthi veditaṃ. | |
| 744. | |
| "Etaṃ dukkhanti ñatvāna, mosadhammaṃ palokinaṃ [palokitaṃ (sī.)] ; | |
| Phussa phussa vayaṃ passaṃ, evaṃ tattha vijānati [virajjati (ka. sī.)] ; | |
| Vedanānaṃ khayā bhikkhu, nicchāto parinibbuto"ti. | |
| (8) "Siyā aññenapi - pe - kathañca siyā? | |
| Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ taṇhāpaccayāti, ayamekānupassanā. | |
| Taṇhāya tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. | |
| Evaṃ sammā - pe - athāparaṃ etadavoca satthā – | |
| 745. | |
| "Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ; | |
| Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati. | |
| 746. | |
| "Etamādīnavaṃ ñatvā, taṇhaṃ [taṇhā (bahūsu) itivuttake 15 passitabbaṃ] dukkhassa sambhavaṃ; | |
| Vītataṇho anādāno, sato bhikkhu paribbaje"ti. | |
| (9) "Siyā aññenapi - pe - kathañca siyā? | |
| Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ upādānapaccayāti, ayamekānupassanā. | |
| Upādānānaṃ [upādānassa (syā. ka.)] tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. | |
| Evaṃ sammā - pe - athāparaṃ etadavoca satthā – | |
| 747. | |
| "Upādānapaccayā bhavo, bhūto dukkhaṃ nigacchati; | |
| Jātassa maraṇaṃ hoti, eso dukkhassa sambhavo. | |
| 748. | |
| "Tasmā upādānakkhayā, sammadaññāya paṇḍitā; | |
| Jātikkhayaṃ abhiññāya, na gacchanti punabbhava"nti. | |
| (10) "Siyā aññenapi - pe - kathañca siyā? | |
| Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ ārambhapaccayāti, ayamekānupassanā. |
https://tipitaka.theravada.su/term/%C4%81rambha Все комментарии (1) |
| Ārambhānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. | |
| Evaṃ sammā - pe - athāparaṃ etadavoca satthā – | |
| 749. | |
| "Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā; | |
| Ārambhānaṃ nirodhena, natthi dukkhassa sambhavo. | |
| 750. | |
| "Etamādīnavaṃ ñatvā, dukkhaṃ ārambhapaccayā; | |
| Sabbārambhaṃ paṭinissajja, anārambhe vimuttino. | |
| 751. | |
| "Ucchinnabhavataṇhassa, santacittassa bhikkhuno; | |
| Vikkhīṇo [vitiṇṇo (sī.)] jātisaṃsāro, natthi tassa punabbhavo"ti. | |
| (11) "Siyā aññenapi - pe - kathañca siyā? | |
| Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ āhārapaccayāti, ayamekānupassanā. | |
| Āhārānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. | |
| Evaṃ sammā - pe - athāparaṃ etadavoca satthā – | |
| 752. | |
| "Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ āhārapaccayā; | |
| Āhārānaṃ nirodhena, natthi dukkhassa sambhavo. | |
| 753. | |
| "Etamādīnavaṃ ñatvā, dukkhaṃ āhārapaccayā; | |
| Sabbāhāraṃ pariññāya, sabbāhāramanissito. | |
| 754. | |
| "Ārogyaṃ sammadaññāya, āsavānaṃ parikkhayā; | |
| Saṅkhāya sevī dhammaṭṭho, saṅkhyaṃ [saṅkhaṃ (sī. pī.)] nopeti vedagū"ti. | |
| (12) "Siyā aññenapi - pe - kathañca siyā? | |
| Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ iñjitapaccayāti, ayamekānupassanā. |
https://tipitaka.theravada.su/term/i%C3%B1jita Все комментарии (1) |
| Iñjitānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. | |
| Evaṃ sammā - pe - athāparaṃ etadavoca satthā – | |
| 755. | |
| "Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ iñjitapaccayā; | |
| Iñjitānaṃ nirodhena, natthi dukkhassa sambhavo. | |
| 756. | |
| "Etamādīnavaṃ ñatvā, dukkhaṃ iñjitapaccayā; | |
| Tasmā hi ejaṃ vossajja, saṅkhāre uparundhiya; | |
| Anejo anupādāno, sato bhikkhu paribbaje"ti. | |
| (13) "Siyā aññenapi - pe - kathañca siyā? | |
| Nissitassa calitaṃ hotīti, ayamekānupassanā. | |
| Anissito na calatīti, ayaṃ dutiyānupassanā. | |
| Evaṃ sammā - pe - athāparaṃ etadavoca satthā – | |
| 757. | |
| "Anissito na calati, nissito ca upādiyaṃ; | |
| Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati. | |
| 758. | |
| "Etamādīnavaṃ ñatvā, nissayesu mahabbhayaṃ; | |
| Anissito anupādāno, sato bhikkhu paribbaje"ti. | |
| (14) "Siyā aññenapi - pe - kathañca siyā? | |
| Rūpehi, bhikkhave, arūpā [āruppā (sī. pī.)] santatarāti, ayamekānupassanā. | |
| Arūpehi nirodho santataroti, ayaṃ dutiyānupassanā. | |
| Evaṃ sammā - pe - athāparaṃ etadavoca satthā – | |
| 759. | |
| "Ye ca rūpūpagā sattā, ye ca arūpaṭṭhāyino [āruppavāsino (sī. pī.)] ; | |
| Nirodhaṃ appajānantā, āgantāro punabbhavaṃ. | |
| 760. | |
| "Ye ca rūpe pariññāya, arūpesu asaṇṭhitā [susaṇṭhitā (sī. syā. pī.)] ; | |
| Nirodhe ye vimuccanti, te janā maccuhāyino"ti. | |
| (15) "Siyā aññenapi - pe - kathañca siyā? | |
| Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya idaṃ saccanti upanijjhāyitaṃ tadamariyānaṃ etaṃ musāti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, ayamekānupassanā. | |
| Yaṃ, bhikkhave, sadevakassa - pe - sadevamanussāya idaṃ musāti upanijjhāyitaṃ, tadamariyānaṃ etaṃ saccanti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, ayaṃ dutiyānupassanā. | |
| Evaṃ sammā - pe - athāparaṃ etadavoca satthā – | |
| 761. | |
| "Anattani attamāniṃ [attamānī (syā.), attamānaṃ (pī. ka.)], passa lokaṃ sadevakaṃ; | |
| Niviṭṭhaṃ nāmarūpasmiṃ, idaṃ saccanti maññati. | |
| 762. | |
| "Yena yena hi maññanti, tato taṃ hoti aññathā; | |
| Tañhi tassa musā hoti, mosadhammañhi ittaraṃ. | |
| 763. | |
| "Amosadhammaṃ nibbānaṃ, tadariyā saccato vidū; | |
| Te ve saccābhisamayā, nicchātā parinibbutā"ti. | |
| (16) "'Siyā aññenapi pariyāyena sammā dvayatānupassanā'ti, iti ce, bhikkhave, pucchitāro assu; 'siyā'tissu vacanīyā. | |
| Kathañca siyā? | |
| Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya idaṃ sukhanti upanijjhāyitaṃ, tadamariyānaṃ etaṃ dukkhanti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, ayamekānupassanā. | |
| Yaṃ, bhikkhave, sadevakassa - pe - sadevamanussāya idaṃ dukkhanti upanijjhāyitaṃ tadamariyānaṃ etaṃ sukhanti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, ayaṃ dutiyānupassanā. | |
| Evaṃ sammā dvayatānupassino kho, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. | |
| Idamavoca bhagavā. | |
| Idaṃ vatvāna sugato athāparaṃ etadavoca satthā – | |
| 764. | |
| "Rūpā saddā rasā gandhā, phassā dhammā ca kevalā; | |
| Iṭṭhā kantā manāpā ca, yāvatatthīti vuccati. | |
| 765. | |
| "Sadevakassa lokassa, ete vo sukhasammatā; | |
| Yattha cete nirujjhanti, taṃ nesaṃ dukkhasammataṃ. | |
| 766. | |
| "Sukhanti diṭṭhamariyehi, sakkāyassuparodhanaṃ; | |
| Paccanīkamidaṃ hoti, sabbalokena passataṃ. | |
| 767. | |
| "Yaṃ pare sukhato āhu, tadariyā āhu dukkhato; | |
| Yaṃ pare dukkhato āhu, tadariyā sukhato vidū. | |
| 768. | |
| "Passa dhammaṃ durājānaṃ, sampamūḷhetthaviddasu [sampamūḷhettha aviddasu (sī. pī.), sammūḷhettha aviddasu (?)] ; | |
| Nivutānaṃ tamo hoti, andhakāro apassataṃ. | |
| 769. | |
| "Satañca vivaṭaṃ hoti, āloko passatāmiva; | |
| Santike na vijānanti, maggā dhammassa kovidā. | |
| 770. | |
| "Bhavarāgaparetehi, bhavasotānusāribhi; | |
| Māradheyyānupannehi, nāyaṃ dhammo susambudho. | |
| 771. | |
| "Ko nu aññatramariyehi, padaṃ sambuddhumarahati; | |
| Yaṃ padaṃ sammadaññāya, parinibbanti anāsavā"ti. | |
| Idamavoca bhagavā. | |
| Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. | |
| Imasmiṃ ca [imasmiṃ kho (sī.)] pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. | |
| Dvayatānupassanāsuttaṃ dvādasamaṃ niṭṭhitaṃ. | |
| Tassuddānaṃ – | |
| Saccaṃ upadhi avijjā ca, saṅkhāre viññāṇapañcamaṃ; | |
| Phassavedaniyā taṇhā, upādānārambhaāhārā; | |
| Iñjitaṃ calitaṃ rūpaṃ, saccaṃ dukkhena soḷasāti. | |
| Mahāvaggo tatiyo niṭṭhito. | |
| Tassuddānaṃ – | |
| Pabbajjā ca padhānañca, subhāsitañca sundari; | |
| Māghasuttaṃ sabhiyo ca, selo sallañca vuccati. | |
| Vāseṭṭho cāpi kokāli, nālako dvayatānupassanā; | |
| Dvādasetāni suttāni, mahāvaggoti vuccatīti. |