| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Bhāvanāti catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. |
| пали | english - Нянамоли тхера | Комментарии |
| Bhāvanāti catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. | 4. Development: there are four kinds of development: development in the sense of non-excess of ideas produced therein, development in the sense of single function (taste) of the faculties, development in the sense of effectiveness of the appropriate energy, and development in the sense of repetition.1 <Tr.I §135> |