Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Патисамбхида магга >> 3. Paññāvaggo >> 8. Установление памятования
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 8. Установление памятования Далее >>
Закладка

Idhekacco āpokāyaṃ - pe - tejokāyaṃ… vāyokāyaṃ… kesakāyaṃ… lomakāyaṃ… chavikāyaṃ… cammakāyaṃ… maṃsakāyaṃ… rudhirakāyaṃ… nhārukāyaṃ [nahārukāyaṃ (syā.)] … aṭṭhikāyaṃ… aṭṭhimiñjakāyaṃ aniccato anupassati, no niccato; dukkhato anupassati, no sukhato ; anattato anupassati, no attato; nibbindati, no nandati; virajjati, no rajjati, nirodheti, no samudeti; paṭinissajjati, no ādiyati. Aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati – "kāye kāyānupassanāsatipaṭṭhānā".

пали english - Нянамоли тхера Комментарии
Idhekacco āpokāyaṃ - pe - tejokāyaṃ… vāyokāyaṃ… kesakāyaṃ… lomakāyaṃ… chavikāyaṃ… cammakāyaṃ… maṃsakāyaṃ… rudhirakāyaṃ… nhārukāyaṃ [nahārukāyaṃ (syā.)] … aṭṭhikāyaṃ… aṭṭhimiñjakāyaṃ aniccato anupassati, no niccato; dukkhato anupassati, no sukhato ; anattato anupassati, no attato; nibbindati, no nandati; virajjati, no rajjati, nirodheti, no samudeti; paṭinissajjati, no ādiyati. 5-7. Here someone contemplates the water body ... 8-10. ... the fire body ... 11-13. ... the air body ... 14-16. ... the head-hair body ... 17-19. ... the body-hair body ... 20-22. ... the outer-skin body ... 23-25. ... the inner-skin body ... 26-28. ... the flesh body ... 28-31. ... the blood body ... 32-34. ... the sinew body ... 35-37. ... the bone body ... 38-40. ... the bone-marrow body ...
Aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati.
Imehi sattahi ākārehi kāyaṃ anupassati.
Kāyo upaṭṭhānaṃ, no sati.
Sati upaṭṭhānañceva sati ca.
Tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati.
Tena vuccati – "kāye kāyānupassanāsatipaṭṭhānā".