Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Петакопадеса >> 8. Suttavebhaṅgiyaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 8. Suttavebhaṅgiyaṃ Далее >>
Закладка

Tattha yāni nandiyāvaṭṭe naye cattāri padāni, tattha aṭṭhārasa mūlapadāni samosaranti. Yathā kathaṃ, samatho ca alobho ca adoso ca asubhasaññā ca dukkhasaññā ca imāni kusalapakkhe pañca padāni samathaṃ bhajanti. Vipassanā ca amoho ca aniccasaññā ca anattasaññā ca imāni cattāri padāni vipassanaṃ bhajanti. Imāni nava padāni kusalāni dvīsu padesu yojitāni, tattha akusalapakkhe navannaṃ akusalamūlapadānaṃ yā ca taṇhā yo ca lobho yo ca doso yā ca subhasaññā yā ca sukhasaññā, imāni pañca padāni taṇhaṃ bhajanti. Yā ca avijjā yo ca moho yā ca niccasaññā yā ca attasaññā, imāni cattāri padāni avijjaṃ bhajanti. Etāni nava padāni akusalāni susaṃkhittāni. Iti tayo nayā ekaṃ nayaṃ na paviṭṭhā. Evaṃ aṭṭhārasa mūlapadāni nandiyāvaṭṭanaye niddisitabbāni.

пали english - Нянамоли тхера Комментарии
Tattha yāni nandiyāvaṭṭe naye cattāri padāni, tattha aṭṭhārasa mūlapadāni samosaranti. 1103. Herein, there are four terms in the Conversion-of-Relishing Guide-Line and the eighteen Root-Terms converge there.
Yathā kathaṃ, samatho ca alobho ca adoso ca asubhasaññā ca dukkhasaññā ca imāni kusalapakkhe pañca padāni samathaṃ bhajanti. How? Quiet and Non-Greed and Non-Hate, and Perception of Ugliness and Perception of Pain : these five terms on the profitable side belong with Quiet.
Vipassanā ca amoho ca aniccasaññā ca anattasaññā ca imāni cattāri padāni vipassanaṃ bhajanti. And Insight and Non-Delusion and Perception of Impermanence and Perception of Not-Self: these four terms belong with Insight.
Imāni nava padāni kusalāni dvīsu padesu yojitāni, tattha akusalapakkhe navannaṃ akusalamūlapadānaṃ yā ca taṇhā yo ca lobho yo ca doso yā ca subhasaññā yā ca sukhasaññā, imāni pañca padāni taṇhaṃ bhajanti. These are the nine profitable construed under two of the terms. Herein, of the nine unprofitable Root-Terms on the unprofitable side, Craving and Greed and Hate and Perception of Beauty and Perception of Pleasure : these five terms belong with Craving.
Yā ca avijjā yo ca moho yā ca niccasaññā yā ca attasaññā, imāni cattāri padāni avijjaṃ bhajanti. And Ignorance and Delusion and Perception of Permanence and Perception of Self : these four terms belong with Ignorance.
Etāni nava padāni akusalāni susaṃkhittāni. These are the nine unprofitable terms fully abbreviated.
Iti tayo nayā ekaṃ nayaṃ na paviṭṭhā. So these three Guide-Lines are included in the one Guide-Line.
Evaṃ aṭṭhārasa mūlapadāni nandiyāvaṭṭanaye niddisitabbāni. That is how the eighteen Root-Terms can be demonstrated in the Conversion-of- Relishing Guide-Line.