Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Петакопадеса >> 8. Suttavebhaṅgiyaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 8. Suttavebhaṅgiyaṃ Далее >>
Закладка

Sukhā ca [tatiyā ca (ka.)] paṭipadā dandhābhiññā tatiyañca jhānaṃ tatiyañca satipaṭṭhānaṃ tatiyo ca vihāro tatiyañca sammappadhānaṃ tatiyo ca acchariyo abbhuto dhammo paññādhiṭṭhānañca vīriyasamādhi ca bojjhaṅgā ca muditā ca appamāṇaṃ. Ayaṃ tatiyā disā.

пали english - Нянамоли тхера Комментарии
Sukhā ca [tatiyā ca (ka.)] paṭipadā dandhābhiññā tatiyañca jhānaṃ tatiyañca satipaṭṭhānaṃ tatiyo ca vihāro tatiyañca sammappadhānaṃ tatiyo ca acchariyo abbhuto dhammo paññādhiṭṭhānañca vīriyasamādhi ca bojjhaṅgā ca muditā ca appamāṇaṃ. 1074. (iii) The pleasant way with sluggish acquaintanceship and the third meditation and third foundation of mindfulness and third abiding and third right endeavour and third wonderful and marvellous idea, and the expression of understanding, and concentration due to energy, and enlightenment factors, and the measureless state of gladness :
Ayaṃ tatiyā disā. these are the third Direction.