| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Sukhā ca [catutthī ca (ka.)] paṭipadā khippābhiññā catutthaṃ jhānaṃ catutthañca satipaṭṭhānaṃ catuttho ca vihāro catutthañca sammappadhānaṃ catuttho ca acchariyo abbhuto dhammo upasamādhiṭṭhānañca vīmaṃsāsamādhi ca sabbanissaggo ca upekkhā appamāṇañca. Ayaṃ catutthī disā. Imāsaṃ catassannaṃ disānaṃ ālokanā. Ayaṃ vuccati disālokano nāma nayo. |
| пали | english - Нянамоли тхера | Комментарии |
| Sukhā ca [catutthī ca (ka.)] paṭipadā khippābhiññā catutthaṃ jhānaṃ catutthañca satipaṭṭhānaṃ catuttho ca vihāro catutthañca sammappadhānaṃ catuttho ca acchariyo abbhuto dhammo upasamādhiṭṭhānañca vīmaṃsāsamādhi ca sabbanissaggo ca upekkhā appamāṇañca. | 1075. (iv) The pleasant way with quick acquaintanceship and the fourth meditation and fourth foundation of mindfulness and fourth abiding and fourth right endeavour and fourth wonderful and marvellous idea, and the expression of peace, and concentration due to inquiry, and relinquishment of all, and the measureless state of onlooking-equanimity : | |
| Ayaṃ catutthī disā. | these are the fourth Direction. | |
| Imāsaṃ catassannaṃ disānaṃ ālokanā. | 1076. It is this plotting of these four directions | |
| Ayaṃ vuccati disālokano nāma nayo. | that is called (IV) the Guide-Line of Plotting of Directions. |