Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Петакопадеса >> 8. Suttavebhaṅgiyaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 8. Suttavebhaṅgiyaṃ Далее >>
Закладка

Dukkhā ca [dutiyā ca (ka.)] paṭipadā khippābhiññā dutiyaṃ jhānaṃ dutiyañca satipaṭṭhānaṃ dutiyo ca vihāro dutiyañca sammappadhānaṃ dutiyo ca acchariyo abbhuto dhammo cāgādhiṭṭhānaṃ cittasamādhi cattāro iddhipādā karuṇā ca appamāṇaṃ, ayaṃ dutiyā disā.

пали english - Нянамоли тхера Комментарии
Dukkhā ca [dutiyā ca (ka.)] paṭipadā khippābhiññā dutiyaṃ jhānaṃ dutiyañca satipaṭṭhānaṃ dutiyo ca vihāro dutiyañca sammappadhānaṃ dutiyo ca acchariyo abbhuto dhammo cāgādhiṭṭhānaṃ cittasamādhi cattāro iddhipādā karuṇā ca appamāṇaṃ, ayaṃ dutiyā disā. 1073. (ii) The painful way with swift acquaintanceship and the second meditation and second foundation of mindfulness and second abiding and second right endeavour and second wonderful and marvellous idea, and the expression of generosity, and concentration due to cognizance, and ardour,1 and the measureless state of compassion : these are the second Direction.