пали |
english - Нянамоли тхера |
Комментарии |
Parivattanāti dadato puññaṃ pavaḍḍhatīti adadato puññaṃ na pavaḍḍhati.
|
1002. (9) Reversal? " Merit will grow for him who gives " : merit will not grow for one who does not give-
|
|
Yaṃ dānamayaṃ, taṃ saṃyamato veraṃ na cīyati, asaṃyamato veraṃ karīyati.
|
[the kind of merit, that is,] that consists in giving.1 " No risk is stored for one restrained " : for one unrestrained risk is made.2
|
|
Kusalo ca jahāti pāpakaṃ akusalo na jahāti.
|
"One who is skilled abandons evil" : one who is unskilled does not abandon it.
|
|
Rāgadosamohakkhayā sanibbutoti dūtaṃ pesetvā paṇītaṃ pesetvāpi na pakkosāmi, so sayameva pana mahābhikkhusaṅghaparivāro amhākaṃ vasanaṭṭhānaṃ sampatto amhehi ca santhāgārasālā [sandhāgārasālā (ka.)] kāritā, ettha mayaṃ dasabalaṃ ānetvā maṅgalaṃ bhaṇāpemāti cintetvā upasaṅkamiṃsu.
|
" With exhaustion of lust, hate, delusion, he 3 [239, line 8]
|
|
Yena santhāgāraṃ tenupasaṅkamiṃsūti taṃ divasaṃ kira santhāgāre cittakammaṃ niṭṭhāpetvā aṭṭakā muttamattā honti.
|
|
|
Buddhā nāma araññajjhāsayā araññārāmā antogāme vaseyyuṃ vā no vāti tasmā bhagavato manaṃ jānitvāva paṭijaggissāmāti cintetvā te bhagavantaṃ upasaṅkamiṃsu.
|
|
|
Idāni pana manaṃ labhitvā paṭijaggitukāmā yena santhāgāraṃ, tenupasaṅkamiṃsu.
|
|
|
Sabbasantharinti yathā sabbaṃ santhataṃ hoti evaṃ yena bhagavā tenupasaṅkamiṃsūti.
|
|
|
Ettha pana te mallarājāno santhāgāraṃ paṭijaggitvā nagaravīthiyopi sammajjāpetvā dhaje ussāpetvā suvaṇṇaghaṭikadaliyo ca ṭhapāpetvā sakalanagaraṃ dīpamālāhi vippakiṇṇatārakaṃ viya katvā khīrapake [khīrupake (pī. ka.)] dārake khīraṃ pāyetha, dahare kumāre lahuṃ lahuṃ bhojāpetvā sayāpetha, uccāsaddaṃ mākari, ajja ekarattiṃ satthā antogāmeva vasissati, buddhā nāma appasaddakāmā hontīti bheriṃ carāpetvā sayaṃ daṇḍakadīpikā ādāya yena bhagavā tenupasaṅkamiṃsu.
|
|
|
Bhagavantaṃ yeva purakkhatvāti bhagavantaṃ purato katvā, tattha bhagavā bhikkhūnañceva upāsakānañca majjhe nisinno ativiya virocati.
|
|
|
Samantapāsādiko suvaṇṇavaṇṇo abhirūpo dassanīyo puratthimakāyato suvaṇṇavaṇṇā rasmi uṭṭhahitvā gaganatale asītihatthaṃ ṭhānaṃ gaṇhāti.
|
|
|
Pacchimakāyato dakkhiṇahatthato vāmahatthato suvaṇṇavaṇṇā heṭṭhā pādatalehi pavāḷavaṇṇarasmi uṭṭhahitvā ghanapathaviyaṃ asītihatthaṃ ṭhānaṃ gaṇhāti, evaṃ samantā asītihatthamattaṃ ṭhānaṃ chabbaṇṇabuddharasmiyo vijjotamānā vitaṇḍamānā vidhāvanti, sabbe disābhāgā suvaṇṇacampakapupphehi vikiriyamānā viya suvaṇṇaghaṭato nikkhantasuvaṇṇarasadhārāhi siñcamānā viya pasāritasuvaṇṇapaṭaparikkhittā vviya verambhavātasamuṭṭhitakiṃsukakiṃsukārakaṇikārapupphacuṇṇasamokiṇṇā viya vippakasantaṃ asītianubyañjanabyāmappabhā dvattiṃsavaralakkhaṇasamujjalaṃ sarīraṃ samuggatatārakaṃ viya gaganatalaṃ vikasitamiva padumavanaṃ sabbaphāliphullo viya yojanasatiko pāricchattako paṭipāṭiyā ṭhapitānaṃ dvattiṃsacandānaṃ dvattiṃsasūriyānaṃ dvattiṃsacakkavattīnaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ nibbuto asekkhassa natthi nibbuti.
|
[240, line 20] attains complete extinction " : without the complete exhaustion he has no extinction.3
|
|