Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Kathaṃ paṭikūlesu ca appaṭikūlesu ca dhammesu appaṭikūlasaññī viharati? Tatiye ca nibbāne paṭikūlasaññino yasena ca kittini ca appaṭikūlasaññino. Tatthāyasmā sāriputto assādañca ādīnavañca nissaraṇañca yathābhūtaṃ sammāpaññāya paṭijānanto paṭikūlañca appaṭikūlañca dhammaṃ tadubhayaṃ abhinivajjayitvā appaṭikūlasaññī viharati. |
пали | english - Нянамоли тхера | Комментарии |
Kathaṃ paṭikūlesu ca appaṭikūlesu ca dhammesu appaṭikūlasaññī viharati? | 815. (iiib) How does he abide percipient of the unrepulsive in repulsive-and-unrepulsive ideas? | |
Tatiye ca nibbāne paṭikūlasaññino yasena ca kittini ca appaṭikūlasaññino. | There are those who 1 are percipient of the repulsive in extinction and are percipient of the unrepulsive in fame and renown.2 | |
Tatthāyasmā sāriputto assādañca ādīnavañca nissaraṇañca yathābhūtaṃ sammāpaññāya paṭijānanto paṭikūlañca appaṭikūlañca dhammaṃ tadubhayaṃ abhinivajjayitvā appaṭikūlasaññī viharati. | The venerable Sariputta, who understands 3 with right understanding of how the gratification, the disappointment, and the escape come to be, herein abides *//* 4 percipient of the unrepulsive. |