Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Петакопадеса >> 7. Hārasampātabhūmi
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 7. Hārasampātabhūmi Далее >>
Закладка

98. Kathaṃ paṭikūlesu ca appaṭikūlesu ca dhammesu tadubhayaṃ abhinivajjayitvā upekkhako ca viharati sato ca sampajāno? Yañca nesaṃ samanupassati ye dhammā duccaritā, te dhammā appaṭikūlā. Tattha āyasmā sāriputto iti paṭisañcikkhati ye dhammā duccaritā, te dhammā aniṭṭhavipākā. Ye dhammā sucaritā, te ācayagāmino. So ca sucaritaṃ ācayagāminiṃ karitvā duccaritaṃ aniṭṭhavipākaṃ karitvā tadubhayaṃ abhinivajjayitvā upekkhako viharati.

пали english - Нянамоли тхера Комментарии
98.Kathaṃ paṭikūlesu ca appaṭikūlesu ca dhammesu tadubhayaṃ abhinivajjayitvā upekkhako ca viharati sato ca sampajāno? 812. (va) How does he avoid both the repulsive and the unrepulsive 1 and abide in onlooking-equanimity mindful and aware?
Yañca nesaṃ samanupassati ye dhammā duccaritā, te dhammā appaṭikūlā. When someone does not see ideas consisting in misconduct as such,2 those are unrepulsive 2 [to him].
Tattha āyasmā sāriputto iti paṭisañcikkhati ye dhammā duccaritā, te dhammā aniṭṭhavipākā. Herein, the venerable Sariputta considers thus: "Ideas consisting in misconduct have unwished-for ripening ;
Ye dhammā sucaritā, te ācayagāmino. ideas consisting in good conduct lead to amassing,"
So ca sucaritaṃ ācayagāminiṃ karitvā duccaritaṃ aniṭṭhavipākaṃ karitvā tadubhayaṃ abhinivajjayitvā upekkhako viharati. but after taking good conduct to lead to dispersal 3 and by taking misconduct to have unwished-for ripening, avoiding both these, he abides in onlooking-equanimity.