Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Петакопадеса >> 7. Hārasampātabhūmi
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 7. Hārasampātabhūmi Далее >>
Закладка

Kathaṃ paṭikūlesu ca appaṭikūlesu ca dhammesu appaṭikūlasaññī viharati? Yaṃ kiñci parato duruttānaṃ durāgatānaṃ vacanapathānaṃ taṃ vacanaṃ appaṭikūlaṃ yāvatā vācaso appatirūpā tathā janassa appaṭikūlasaññā. Tattha āyasmā sāriputto abhiññāya sacchikato appaṭikūlasaññī viharati, evaṃ paṭikūlesu ca appaṭikūlesu ca dhammesu appaṭikūlasaññī viharati.

пали english - Нянамоли тхера Комментарии
Kathaṃ paṭikūlesu ca appaṭikūlesu ca dhammesu appaṭikūlasaññī viharati? 811. (iiia) How does he abide percipient of the unrepulsive in repulsive-and-unrepulsive ideas?
Yaṃ kiñci parato duruttānaṃ durāgatānaṃ vacanapathānaṃ taṃ vacanaṃ appaṭikūlaṃ yāvatā vācaso appatirūpā tathā janassa appaṭikūlasaññā. Whatever there is from another of verbal modes 1 ill-spoken 1 and unwelcome (see M.i, 10), that speech is repulsive 1 [to the ordinary hearer (? )] but as to the speaker,1 with regard to such 1 [speech] such a person has perception of the unrepulsive.
Tattha āyasmā sāriputto abhiññāya sacchikato appaṭikūlasaññī viharati, evaṃ paṭikūlesu ca appaṭikūlesu ca dhammesu appaṭikūlasaññī viharati. With regard to that [kind of speech] the venerable Sariputta, having verified it by direct acquaintanceship, abides percipient of the unrepulsive. That is how he abides percipient of the unrepulsive in repulsive-and-unrepulsive ideas.