Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Петакопадеса >> 7. Hārasampātabhūmi
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 7. Hārasampātabhūmi Далее >>
Закладка

Tattha katamo āvaṭṭo hāro? Pañca nīvaraṇāni dasa bhavanti. Yadapi ajjhattaṃ sārajjati, tadapi nīvaraṇaṃ. Yadapi bahiddhā sārajjati, tadapi nīvaraṇaṃ, evaṃ yāva vicikicchā ime dasa nīvaraṇā. Ajjhattabahiddhā kilesā imāni dve saṃyojanāni ajjhattasaṃyojanañca bahiddhāsaṃyojanañca. Tattha ahanti ajjhattaṃ, mamanti bahiddhā. Sakkāyadiṭṭhi ajjhattaṃ, ekasaṭṭhi diṭṭhigatāni bahiddhā. Yo ajjhattaṃ chandarāgo rūpesu avītarāgo bhavati avītacchando. Evaṃ yāva viññāṇe, ayaṃ ajjhattā taṇhā. Yaṃ chasu bāhiresu āyatanesu tīsu ca bhavesu ajjhosānaṃ, ayaṃ bahiddhā taṇhā. Imāni dve saccāni saṃyojanāni saṃyojanīyā ca dhammā. Tattha saṃyojanesu dhammesu yā nibbidānupassanā ca, ayaṃ maggo. Yaṃ saṃyojanappahānaṃ, ayaṃ nirodho. Ayaṃ āvaṭṭo hāro.

пали english - Нянамоли тхера Комментарии
Tattha katamo āvaṭṭo hāro? 655. (7) Herein, what is the Mode of Conveying a Conversion?
Pañca nīvaraṇāni dasa bhavanti. The five Hindrances are ten.
Yadapi ajjhattaṃ sārajjati, tadapi nīvaraṇaṃ. What one lusts for in oneself is a hindrance,
Yadapi bahiddhā sārajjati, tadapi nīvaraṇaṃ, evaṃ yāva vicikicchā ime dasa nīvaraṇā. what one lusts for externally is a hindrance ; ... and so down to ... uncertainty.. These are ten hindrances.
Ajjhattabahiddhā kilesā imāni dve saṃyojanāni ajjhattasaṃyojanañca bahiddhāsaṃyojanañca. There is defilement concerning what is in oneself and what is external ; that is two kinds of fetter, namely fetter in oneself and fetter externally.
Tattha ahanti ajjhattaṃ, mamanti bahiddhā. Herein, " I " is that in oneself while " mine " is the external.
Sakkāyadiṭṭhi ajjhattaṃ, ekasaṭṭhi diṭṭhigatāni bahiddhā. The embodiment view is that in oneself while the sixty-one types of view are the external.
Yo ajjhattaṃ chandarāgo rūpesu avītarāgo bhavati avītacchando. Any will and lust 1 regarding what is in oneself is not without lust, not without will for form, 1 ...
Evaṃ yāva viññāṇe, ayaṃ ajjhattā taṇhā. and so down to ... 2 for consciousness.
Yaṃ chasu bāhiresu āyatanesu tīsu ca bhavesu ajjhosānaṃ, ayaṃ bahiddhā taṇhā. Any cleaving to the six external bases and to the kinds of being is craving for the external.
Imāni dve saccāni saṃyojanāni saṃyojanīyā ca dhammā. These are two Truths, namely the fetters and the ideas provocative of fetters.
Tattha saṃyojanesu dhammesu yā nibbidānupassanā ca, ayaṃ maggo. Herein, any contemplation of dispassion in regard to ideas provocative of fetters is the Path,
Yaṃ saṃyojanappahānaṃ, ayaṃ nirodho. and any abandoning of fetters is Cessation.
Ayaṃ āvaṭṭo hāro. This is the Mode of Conveying a Conversion.